Enter your Email Address to subscribe to our newsletters
कोरबा/जांजगीर चाँपा, 06 अक्टूबरमासः (हि. स.)। २५ औष्ठ राज्यस्तरीय शालेयक्रीडाप्रतियोगितायाः अन्तर्गत राज्यस्तरीयकुश्तीप्रतियोगितायाः उद्घाटनम् अद्य सोमवासरे उच्चविद्यालयप्राङ्गणे जांजगीरमध्ये भविष्यति। अयं प्रतियोगिताः त्रिदिनपर्यन्ता भविष्यति, यः ६ ते ८ अक्टूबरपर्यन्तं भविष्यति। उद्घाटनसमारोहः प्रातः ११ वादने आरभ्यते। कार्यक्रमस्य शुभारम्भः खेलध्वजस्य फहरणेन, मार्चपास्टेन, सलामि इत्यनेन तथा क्रीडाकरतृणां शपथग्रहणेन सह भविष्यति। अस्मिन् अवसरे अतिथिगणः अपि क्रीडाकरतृणां प्रति आशीर्वचनानि दास्यन्ति।
प्रतियोगितायाम् फ्रीस्टाइलकुश्ती (१४, १७, १९ वर्षवयोः बालक-बालिकावर्गः) तथा ग्रीको-रोमनकुश्ती (१७, १९ वर्षवयोः) प्रतिस्पर्धाः भविष्यन्ति।
राज्यस्य बिलासपुर, दुर्ग, बस्तर, सरगुजा तथा रायपुरजोनात् प्रायः ४०० मल्लक्रीडकाः यत्र प्रत्येकजोनात् ५० बालकाः च ३० बालिकाः — स्वप्रतिभां प्रदर्शयिष्यन्ति।
अस्य आयोजनस्य आतिथ्यं जनपदप्रशासनम् तथा शालेयशिक्षाविभागः, जांजगीर-चांपा च करिष्यन्ति। जांजगीरमध्ये एतेषां त्रिदिनेषु कुश्तीप्रवृत्तिषु रोमांचः तथा युवानाम् उत्साहः चरमपर्यन्तं भविष्यति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता