हिन्दू समाज स्वार्थेन उपरि गत्वा एकीभवितव्यम् - स्वामी चिदम्बरानंद सरस्वती
लखनऊ, 07 अक्टूबरमासः (हि.स.)।जानकीपुरं विस्तारे सूर्या अकादेम्यां सञ्चालिते पत्रकार परिषदायाम् मङ्गलवासरे मुख्यअतिथे रूपेण आगतः स्वामी चिदम्बरानन्दः सरस्वतीः राष्ट्रधर्मसम्बन्धीनि विषयाणि स्पष्टतया अभिव्यक्तवान्। तेन पहलगाम् आतंकवादी आक्रमणम् बरेल
स्वामी चिदम्बरानंद सरस्वती


लखनऊ, 07 अक्टूबरमासः (हि.स.)।जानकीपुरं विस्तारे सूर्या अकादेम्यां सञ्चालिते पत्रकार परिषदायाम् मङ्गलवासरे मुख्यअतिथे रूपेण आगतः स्वामी चिदम्बरानन्दः सरस्वतीः राष्ट्रधर्मसम्बन्धीनि विषयाणि स्पष्टतया अभिव्यक्तवान्।

तेन पहलगाम् आतंकवादी आक्रमणम् बरेली हिंसां च अतीव दुःखदाम् इति कथितम्। सः उक्तवान्— “अस्माकं समयः आगतः यतः हिन्दू समाजः स्वार्थात् उच्चैः उत्तिष्ठेत् एकत्वेन च भवेत्, यतः आतंकवादस्य मूलानि अतीव गम्भीराणि सन्ति, तस्मिन् अस्माकं अस्तित्वम् लक्ष्यीकृतम् अस्ति।”

स्वामिना चिदम्बरानन्देन अविमुक्तेश्वरानन्दं सरस्वतीं अपि आलोचितम्। तेन उक्तम्— “बिहार निर्वाचनसमये स्वं शङ्कराचार्य इति कथयन्तः पाखण्डिनः मत्वा जनान् मोहितुं प्रयत्नं कुर्वन्ति, तान् पालयेत।”

सः उवाच— “पहल्गामे धर्मं पृष्ट्वा हन्तव्यः। एषः केवलं सरकारायाः न चेत हिन्दू समाजाय च सावधानिकारकः सन्देशः। सन्देशः स्पष्टः— अस्मान् धर्मेण चिनित्वा हनिष्यन्ति, भवतः किं कर्तव्यम्? किन्तु भारतः अद्य परिवर्तितः। यथा पूर्वं आतंकिनः विमुक्ताः नासन्, तथा उत्तरं तेनैव भाषया प्रदत्तम्। एतत् मोदीयोगीसर्वकारयोः दृढनीतिः फलम्।”

सः आग्रे अवदत्— “अद्य विश्वस्य एकः धर्मः हिन्दू धर्मः, यः 'सर्वे भवन्तु सुखिनः' इति प्रचारयति। तदपि असहिष्णु इति कथ्यते। सत्यं तु एतत् यत् विश्वस्य आतंकस्य मूलं एकमेव धर्मः इति दृश्यते। समयः आगतः यत् हिन्दू समाजः अस्मिन् विवेचनशीलम् तत्वम् चिन्वन्तु तथा सर्वस्तरेषु विरोधं कुर्वन्तु।”

धर्मराजनीतिसम्बन्धी सन्दर्भे स्वामी चिदम्बरानन्दः उक्तवान्— “2014 पश्चात् देशे प्रथमवारम् आस्था ध्रुवीकरणं दृष्टम्। एकस्मिन् कातरः केदारनाथे अश्वगन्धारः आयं करोति, अन्यस्मिन् कुम्भे करोडानि श्रद्धालवः प्रवहन्ति। एतत् सूचयति यत् भारतस्य आत्मा पुनः धर्मसंस्कृतेः मार्गे प्रतीयते।”

तेन उवाच— “भगवान् अपि जातिभेदेन विभक्तः। एषा अस्माकं दुर्बलता। किन्तु परिवर्तनस्य प्रारम्भः जायते। जनाः गूगल् मध्ये धर्मम् अन्विष्यन्ति, संतान् सह संलग्नाः, मांसाहारं त्यज्यन्ति। अमेरिकायां यूरोपे गो-वीगन् प्रचलति, परन्तु अस्मिन राष्ट्रे गोविषये विवादः। एषः लज्जास्पदम्।”

‘आई लव मोहम्मद’ विवादे तु प्रतिक्रिया दत्ते सः उक्तवान्— “एषः सर्वं योजनाबद्धः षड्यंत्रः। येषां धर्मे चित्राणि पोस्टराणि हराम्, ते इदानीं सार्वजनिक प्रदर्शनं कुर्वन्ति। एषः षड्यंत्रस्य अङ्गं। योगीसरकारेण उचितं प्रत्युत्तरं दत्तम्। एषः अनुशासनस्य आवश्यकता सर्वत्र।”

स्वामी अविमुक्तेश्वरानन्दं प्रति तंजेन उक्तवान्— “एव एव अविमुक्तेश्वरानन्दः, ये सीएए-विरोधे कथयन्ति पाकिस्तानी मुसलमानान् अपि भारतस्य नागरिकत्वं दातव्यं। धर्माचार्येव अपि, पाकिस्तानी मुसलमानाः, ये गोधनं हन्ति, दिनचर्यायां गौमांसं खादन्ति, तान् नागरिकत्वं दातुम् इच्छन्ति।”

बिहारनिर्वाचनसन्दर्भे सः आग्रे उक्तवान्— “बिहारमध्ये गौरक्षायाः नाम्ना स्वं शङ्कराचार्य इति कथयन्तः अविमुक्तेश्वरानन्दः जनान् भ्रमयन्ति तथा पाखण्डं प्रचारयन्ति। एषः दुर्भाग्यपूर्णम्, यथा जनाः एतेषां पाखण्डिनां व्यतिक्रमेण रक्षां कुर्वन्तु।”

---------------

हिन्दुस्थान समाचार