Enter your Email Address to subscribe to our newsletters
-स्वच्छताकर्मिभिः सह घटितायाम् अप्रियायां घटनायां 35–45 लक्षरूप्यकाणां दानव्यवस्था करिष्यति योगी आदित्यनाथः उक्तवान्।
लखनऊनगरम् 07 अक्टुबरमासः (हि.स.) ते उक्तवन्तः यत् महर्षिः वाल्मीकिः भारतस्य महापुरुषपरम्परायाः भाग्यविधाता अस्ति। भारतस्य सर्वे कथावाचकाः प्रथमं वन्दनां भगवानं वाल्मीकिं कुर्वन्ति। यत्र ते उपविशन्ति, सा पीठा “व्यासपीठा” इति कथ्यते। भारतस्य देवतुल्याः ऋषयः सर्वेषु कालखण्डेषु समाजस्य मार्गदर्शकाः अभवन्। रामायणकालखण्डे महर्षिः वाल्मीकिः, महाभारतकाले महर्षिः वेदव्यासः, मध्यकाले सद्गुरुः रविदासः, स्वातन्त्र्ययुद्धकाले च डॉ. भीमरावः आम्बेडकरः समाजस्य पथप्रदर्शकः इति दृश्यते। सर्वेषां दृष्टिः एकैव आसीत्।
मुख्यमन्त्रिणा वाल्मीकिसमाजस्य जनान् प्रति उक्तं यत् – “भवतः सुरक्षा एव समाजस्य सुरक्षा अस्ति। भवतः सम्मानः भगवानः वाल्मीक्याः विरासतायाः सम्मानः भवति।” सः उक्तवान् यत् शासनं महान् कार्यं करिष्यति। स्वच्छताकर्मिणः ये संविदाकर्मिणः, ते इदानीं न आउटसोर्सिङ्-कम्पन्याः माध्यमेन वेतनं प्राप्स्यन्ति, अपि तु शासनस्य निगमात् प्रत्यक्षं वित्तकोषे धनं आगमिष्यति। स्वच्छताकर्मिणः पञ्चलक्षरूप्यकाणां स्वास्थ्यबीमायाः आवरणं अपि प्राप्स्यन्ति। यदि कश्चन कर्मी दुर्घटनायां पतति, तर्हि शासनं वित्तकोषेन् 35-45 लक्षरूप्यकाणां साहाय्यं दास्यति। यथा 80 अधिकसहस्रं होम्गार्डाः एषां योजनायां योजिताः सन्ति, तथा स्वच्छताकर्मिणः अपि योजयिष्यन्ति।
मुख्यमन्त्री योगी आदित्यनाथः मङ्गलवासरे इन्दिरा गान्धी प्रतिष्ठाने आयोजिते महर्षेः वाल्मीकिः प्रकटदिवससमारोहे उपस्थितः। सः भगवानं वाल्मीकिं प्रति प्रदेशवासिनः अभिनन्दनं प्रादात्। तस्मिन् अवसरे लघुचलचित्रम् अपि दर्शिता।
मुख्यमन्त्री उक्तवान्—“चरित्रयुक्तः एव पुरुषः लोककल्याणं राष्ट्रकल्याणं च कर्तुं शक्नोति।”
महर्षिः वाल्मीकिः लेखनीं प्रारभ्य देवऋषेः नारदस्य पृच्छां कृतवान्—“कः चरित्रयुक्तः पुरुषः अस्ति, यस्य विषये अहं किमपि लिखेयम्?” तेन ज्ञातं यत् चरित्रयुक्तः एव पुरुषः समाजस्य कल्याणं करिष्यति। स्वामी विवेकानन्दः अपि अवदत्—“युष्माकं देशे वस्त्रैः व्यक्तिः ज्ञायते, अस्माकं तु चरित्रेण।”
मुख्यमन्त्री योगी उक्तवान्—“महर्षिः वाल्मीकिः रामायणं लिखन् रामं केन्द्रं कृत्वा काव्यं रचितवान्। कारणं यत् रामः एव साक्षात् धर्मः। मानवसमाजः भगवानं वाल्मीकिं प्रति कृतज्ञः अस्ति। सः सर्वदा मर्यादापुरुषोत्तमस्य आदर्शं प्रदर्शितवान्। रामः कदापि मर्यादां न लङ्घितवान्।”
मुख्यमन्त्री उक्तवान्—“समाजवादीपक्षे शासनकाले स्वच्छताकर्मिणः चतुरसहस्रं रूप्यकाणि अपि न प्राप्नुवन्। किन्तु प्रधानमन्त्रिणा उक्तं यत् ‘मैल्यं शिरसा वाहयितुं’ इयं कुप्रथा समाप्तव्या इति। अधुना प्रत्येकगृहे शौचालयः निर्मितः। वाल्मीकिसमाजस्य कर्मिणः प्राधान्येन उत्तमं मानदेयं प्राप्नुवन्ति। ग्रामे ग्रामे सामुदायिकशौचालयानां निर्माणे तेषां नियोजने नियमितमानदेयं निर्दिष्टम्।”
एतस्मिन् अवसरे उपस्थिताः आसन् – उपमुख्यमन्त्री ब्रजेशपाठकः, भाजपा-प्रदेशाध्यक्षः चौधरी भूपेन्द्रसिंहः, सांसदः डॉ. दिनेशशर्मा, बृजलालः, अनुपः प्रधानः ‘वाल्मीकिः’, पर्यटन-संस्कृतिमन्त्री जयवीरसिंहः, महापौरः सुषमा खर्कवालः, विधायकः ओ.पी. श्रीवास्तवः, विधानपरिषद्सदस्यः मुकेशशर्मा, रामचन्द्रः प्रधानः, भाजपा-महानगराध्यक्षः आनन्दद्विवेदी च।
हिन्दुस्थान समाचार / अंशु गुप्ता