वीजा-अनुमत्या विना चतुःवर्षेभ्यः दिल्ल्याम् आगतो नाइजीरियाई नागरिको निगृहीतः
नव दिल्ली, 7 अक्टूबरमासः (हि.स.)।दक्षिणपश्चिमजिलायाः ऑपरेशनसेल् इत्यस्य विभागेन महद्भिः कार्यं कृतम् — अवैधानिकरूपेण भारतदेशे निवसन्तं नाइजीरियादेशीयं नागरिकं गृहीतम्। सः चतुर्षु वर्षेषु वैधवीजापत्राणां विना अत्रावसत्। तस्य विरुद्धं वैधानिकप्रक्रिय
वीजा-अनुमत्या विना चतुःवर्षेभ्यः दिल्ल्याम् आगतो नाइजीरियाई नागरिको निगृहीतः


नव दिल्ली, 7 अक्टूबरमासः (हि.स.)।दक्षिणपश्चिमजिलायाः ऑपरेशनसेल् इत्यस्य विभागेन महद्भिः कार्यं कृतम् — अवैधानिकरूपेण भारतदेशे निवसन्तं नाइजीरियादेशीयं नागरिकं गृहीतम्। सः चतुर्षु वर्षेषु वैधवीजापत्राणां विना अत्रावसत्। तस्य विरुद्धं वैधानिकप्रक्रिया सम्पन्ना कृत्वा सः देशीयक्षेत्रीयपञ्जीकरणकार्यालये (एफ्.आर्.आर्.ओ.) समर्पितः, यतः शीघ्रमेव स्वदेशं प्रेष्यते।

दक्षिणपश्चिमजिलायाः पुलिसउपायुक्तेन अमितगोयलनाम्ना उक्तं यत् गृहीतः व्यक्ति “एपेह् नन्ना मलाची” (वयसः ३९) इति नाम्ना परिचितः अस्ति। सः एनुगुएजिके इत्यस्मिन् नाइजीरियादेशस्य प्रदेशे जातः। सः २०२१ तमे वर्षे वैद्यकीयवीजया भारतम् आगतः, किन्तु तस्य वीजं मे मासे समाप्तम् अभवत्। तथापि सः वीजाक्षयेऽपि दिल्ल्याः बुराड़ीप्रदेशे गुप्तरूपेण निवसन् आसीत्।

पुलिसउपायुक्तेन उक्तं यत् ऑपरेशनसेल् इत्यस्मै गुप्तसूचना प्राप्ता यत् नाइजीरियादेशीयः कश्चन नागरिकः वसन्तकुञ्जदक्षिणे तथा नाङ्गलरायप्रदेशे च सन्दिग्धरूपेण विचरति। तस्मिन् सन्दर्भे निरीक्षकः रामकुमारः नेतृत्वं कृत्वा ए.एस्.आई. विनोदकुमारः, धर्मेन्द्रः, हेड्कॉन्स्टेबल् मोहितः, नरेन्द्रः, प्रशान्तः इत्येतेषां दलं रचितम्।

तैः तत्र गत्वा सन्दिग्धः रोदितः, तस्मात् परिचयपत्राणि याचितानि। परीक्षायां सः नाइजीरियादेशस्य पास्पोर्ट् दर्शितवान् तथा उक्तवान् यत् तस्य वीजं चतुर्वर्षपूर्वमेव समाप्तम्। अनुसन्धानकाले सः अवदत् यत् पुलिसस्य संवर्धमाननिरीक्षणकारणात् सः इदानीं महिपालपुरप्रदेशे नूतनं गृहम् अन्विष्यन् आगतः इति।

---------------

हिन्दुस्थान समाचार