Enter your Email Address to subscribe to our newsletters
लखनऊ, 07 अक्टूबरमासः (हि.स.)।राष्ट्रियस्वयंसेवकसंघस्य शताब्दीयानुष्ठानाः (लखनऊ विभागे)राष्ट्रियस्वयंसेवकसंघस्य शताब्दीयवर्षे लखनऊविभागे कार्यक्रमाः बस्तिसमेत सम्पन्नं वर्तन्ते। लखनऊविभागस्य ४११ बस्तिषु मध्ये २८५ बस्तिषु विजयादशमी उत्सवः पथसंचलनं च सम्पूर्णं जातम्। महर्षि वाल्मीकि जयंती अवसराय मङ्गलवासरे ५० बस्तिषु विजयादशमी उत्सवः सम्पन्नः।अर्जुननगरस्य अटलबस्तौ अखिलभारतीयप्रचारकप्रमुखः स्वान्तरञ्जनः, भरतनगरस्य गायत्रीबस्तौ अखिलभारतीयसहप्रचारकप्रमुखः अरुणजैनः प्रवासं कृतवन्तः।अखिलभारतीयसहप्रचारकप्रमुखः अरुणजैनः स्वयंसेवकान् सम्बोधित्य उक्तवन्तः — संघः कस्यापि विरोधं न करोति, यः राष्ट्रविरोधी भवति तस्य विरोधं तु करोति। संघः तेषां स्वागतं करोति यः भारतं स्वमातरं मन्यते। संघः शाखासु व्यक्तिनिर्माणस्य कार्यं करोति।तेन उक्तं यत् राष्ट्रियस्वयंसेवकसंघः स्वस्थापनायाः १०० वर्षाणि पूर्णानि कृतवान्। संघस्य स्थापना डॉ. केशवबलिरामहेडगेवारेण १९२५ संवत्सरे विजयादशमी दिने कृतम्। परमपूज्यः डॉ. साहबः जन्मजातदेशभक्तः आसीत्। डॉ. साहबस्य मुख्यलक्ष्यं भारतमातरं परमवैभवं प्रति पहुँचयित्वा पुनः विश्वगुरुं कर्तुं आसीत्।अरुणेन उक्तं यत् संघे अनेके वैचारिकसंघटनानि सन्ति या: विभिन्नक्षेत्रेषु पूर्णनिष्ठया कर्म कुर्वन्ति। छात्राणां मध्ये अखिलभारतीयविद्यार्थीपरिषद् राष्ट्रप्रेमस्य तथा राष्ट्रकर्तव्यस्य भावनां प्रचारयति। तथा एव श्रमिकाणां कृते भारतीयमजदूरसंघः, कृषकाणां कृते भारतीयकिसानसंघः, वनवासिनां कृते वनवासिकल्याणाश्रमः, शिक्षाक्षेत्रे विद्या भारती इत्यादयः संगठनाः सततं निष्ठया कार्यं कुर्वन्ति।रघुवीरनगरशहीदस्मारकबस्तौ अखिलभारतीयसहप्रचारकप्रमुखः सुनीलकुलकर्णीः प्रवासं कृतवन्तः। मोतीनगरबस्तौ राष्ट्रीयस्वयंसेवकसंघस्य पूर्वीउत्तरप्रदेशक्षेत्रस्य क्षेत्रसंपर्कप्रमुखः मनोजः स्वयंसेवकान् सम्बोधितवन्तः। दिनकरबस्तौ लखनऊविभागप्रचारकः अनिलः स्वयंसेवकान् पंचपरिवर्तनविषयकं स्वजीवने अंगीकर्तुं आह्वानं कृतवान्।
हिन्दुस्थान समाचार