उत्तराखण्डराज्यस्य चतुर्धामषु हिमवृष्टिः जाता
उत्तरकाशी, 7 अक्टूबरमासः (हि.स.)। उत्तराखण्डराज्यस्य चतुर्धामप्रदेशेषु अद्य ऋतुप्रथमा हिमवृष्टिः अभवत्। सर्वत्र श्वेतहिमावरकस्य आच्छादनं जातम्। बहूनां वर्षाणां परं अक्तुबरमासे एव एतादृशं रमणीयं दृश्यं दृष्टुं लब्धम्। जनपदे सर्वत्र सोमवासरे आरब्धा
यमुनोत्री धाम में मौसम की पहली बर्फबारी


उत्तरकाशी, 7 अक्टूबरमासः (हि.स.)। उत्तराखण्डराज्यस्य चतुर्धामप्रदेशेषु अद्य ऋतुप्रथमा हिमवृष्टिः अभवत्। सर्वत्र श्वेतहिमावरकस्य आच्छादनं जातम्। बहूनां वर्षाणां परं अक्तुबरमासे एव एतादृशं रमणीयं दृश्यं दृष्टुं लब्धम्।

जनपदे सर्वत्र सोमवासरे आरब्धा रिमझिमवृष्टिः अद्य गङ्गोत्री-यमुनोत्री-क्षेत्रैः सह दयारायाः हरकीदूनघाट्याः च, भारत-चीन-सीमायाः अग्रिमचौक्याः — पीडीए, सोनम्, जादूंग्, नेलाङ्घाटी इत्येषां उच्चशृङ्गेषु आरब्धा हिमवृष्टिः अद्यापि अनवरता प्रवहति। बहूनां वर्षाणां परं अक्तुबरमासे एव हिमवृष्टिः दृष्टा। अस्मिन् आकस्मिके ऋतु-परिवर्तनेन तीव्रा शैत्यप्रवृत्तिः जाताऽस्ति।

ऋतुपूर्वानुमानस्य आधारात्, जनपदस्य अधिकांशभागेषु साधारणवृष्टेः स्थितिं दृष्ट्वा, जनपदाधिकारी प्रशान्त:आर्य: नामकः जनपद-आपत्कालीन-परिचालन-केंद्रे, यात्रा-नियन्त्रण-कक्षे च उपस्थितः सन् चारधामयात्रायाः आगतयात्रिकाणां वाहनानां सुरक्षितं सावधानीयुक्तं च आवागमनं सुनिश्चितुम्, मार्गान् सुचारुं सुलभं च स्थापयितुं सर्वान् सम्बन्धित-विभागान् निर्दिष्टवान्। तदनन्तरं आवश्यकव्यवस्थासु सततम् निरीक्षणं क्रियते। वर्तमानऋतुस्थितिं दृष्ट्वा सर्वाः व्यवस्थाः सुदृढरूपेण संस्थापिताः।

गतदिनेभ्यः ऋतुः निर्मला आसीत्, तेन जनपदे स्थितयोः यमुनोत्री-गङ्गोत्री-धामयोः श्रद्धालूनां सङ्ख्यायां वृद्धिः दृष्टा। उभयोः धामयोः श्रद्धालूनां गतिविधिः दर्शनीया।

ऋतुवैज्ञानिकानां चेतावनी — अस्य वर्षस्य शैत्यं तीव्रं दीर्घं च भविष्यति।

उत्तराखण्डस्य पर्वतीयजनपदेषु असामान्यरूपेण दीर्घं कठोरं च शैत्यऋतुकालं आगन्तुं सज्जीकरणं प्रवर्तते। ऋतुवैज्ञानिकैः चेतावनी दत्ता यत् “ला-नीना” प्रभावेन अतिवृष्टिः हिमस्य तथा दीर्घकालपर्यन्तं शैत्यं भविष्यति। तेन वसन्तऋतुः २०२६ वर्षस्य मार्चमासपर्यन्तं विलम्बेन आगमिष्यति।

पन्तनगर-विश्वविद्यालयस्य ऋतुविशेषज्ञः ए.एस. नैन इत्यनेन उक्तं यत् राज्ये दिसम्बरमासादारभ्य “ला-नीना” प्रभावः द्रष्टुं लभ्यते। तेन अपेक्ष्यते यत् तापमानं निरन्तरं न्यूनं भविष्यति, येन पर्वतीयप्रदेशेषु अत्यधिकं शैत्यं प्रवर्तिष्यते।

हिन्दुस्थान समाचार / अंशु गुप्ता