धर्मपुरहरिद्रोत्पादकक्षेत्ररूपेण विकसितं स्यादिति लक्ष्यम् : चंद्रशेखरः
मंडी, 08 अक्टूबरमासः (हि.स.)। कृषि-प्रौद्योगिकी-प्रबन्धन-अभिकरणः (आत्मा), विकासखण्डः धर्मपुर् द्वारा अद्य “हॉर्टिकल्चर एक्सीलेंस् सेन्टर्, सिद्धपुरे” एकदिवसीयं कृषकगोष्ठी आयोजिता। अस्य कार्यक्रमस्य मुख्यः उद्देश्यः कृषकान् शासनस्य विभिन्नकल्याणकार
कृषि गोष्ठी में संबोधित करते हुए विधायक चंद्रशेखर।


मंडी, 08 अक्टूबरमासः (हि.स.)।

कृषि-प्रौद्योगिकी-प्रबन्धन-अभिकरणः (आत्मा), विकासखण्डः धर्मपुर् द्वारा अद्य “हॉर्टिकल्चर एक्सीलेंस् सेन्टर्, सिद्धपुरे” एकदिवसीयं कृषकगोष्ठी आयोजिता। अस्य कार्यक्रमस्य मुख्यः उद्देश्यः कृषकान् शासनस्य विभिन्नकल्याणकारी योजनानां विषये सूचितुम्, तेषां कृषिक्षेत्रे आत्मनिर्भरत्वं च समर्पयितुं।

गोष्ठ्यां मुख्यातिथेः धर्मपुरस्य विधायकः चन्द्रशेखरः उपस्थितः आसन्। कार्यक्रमस्य अध्यक्षता मण्डी-जिल्लातः परियोजना-निदेशकः आत्मा डॉ. राकेशः पटियाल् कृतवान्।

अस्मिन् अवसरे मुख्यातिथेः कृषकान् सम्बोधित्य क्षेत्रीयकृषेः संभावनाः विशिष्यतः प्रकाशिताः। सः धर्मपुरं “हल्दी-उत्पादक-क्षेत्र” इति विकसितुं घोषयित्वा अवदत् – “अत्र जलवायु मृदा च हल्दी-खेतेः अनुकूलः। अस्माकं लक्ष्यं धर्मपुरं प्रमुख-हल्दी-उत्पादक-क्षेत्रे स्थापयितुं अस्ति।”

सः क्षेत्रे “हरिद्रा-बीज-банк” स्थापनेऽपि घोषयित्वा अवदत् – “कृषकान् उच्चगुणवत्तायुक्तं बीजं सुलभतया लभेत।” अपि च कृषकान् वैज्ञानिक-विधिभिः हल्दी-खेतेः, सरकारी अनुदान-योजनानां च लाभं ग्रहीतुं प्रेरितवान्।

सः डेयरी-फार्मिंग् संवर्धनार्थं विभिन्न समितीनाम् संस्थापनम्, निवेशककृषकान् प्रोत्साहनराश्याः दानं च उक्तवान्। सोयाबीन्, कोद्रा इत्यादीनि पारम्परिक-फसला अपि प्रोत्साह्यन्ताम् इति अभिप्रेतम्।

कार्यक्रमे विभिन्नविभागानां अधिकारिणः कृषकान् स्वविभागीय योजनानां विषये सूचितवन्तः, तथा योजनानां अधिकतम् लाभं गृह्णातुं प्रेरितवन्तः। डॉ. राकेशः पटियाल् डॉ. संजयः ठाकुरश्च कृषकान् प्राकृतिक-कृषिक्षेत्रस्य महत्वे विस्तृतं शिक्षयन्तः अधिकं क्षेत्रे तस्य अनुप्रयोगं कर्तुम् आह्वानं कृतवन्तः, यतः भूमेः उपजाऊ क्षमता संरक्ष्यते।

गोष्ठ्याः मध्ये खण्ड-तकनीकी-प्रबन्धिका सरिता ठाकुर द्वारा कृषकैः कृतानि हल्दी-कार्याणि प्रस्तुता, यत् उपस्थितैः अधिकारिभिः-कृषकैः च प्रशंसिता।

कार्यक्रमस्य अन्ते आत्मा-मण्डी, विकासखण्डः धर्मपुर् गोपालपुर इत्यादीनां BTM एटीएम अधिकारियों द्वारा हल्दी तथा अन्य फसला क्षेत्रे कृतानि कार्याणि प्रशंसितानि।

---------------

हिन्दुस्थान समाचार