पटेलस्य 150 तमायां जयंत्यां राज्ये समग्रे आयोजयिष्यते एकतायात्रा
-त्रिषु चरणेषु आयोजयिष्यन्ते विभिन्नाः कार्यक्रमाः देहरादूनम्, 08 अक्टूबरमासः (हि.स.)। सरदार् वल्लभभाई पटेलस्य १५०-वर्षीयजयंतीनिमित्तं राज्यस्य सर्वेषु १३ जिलासु “एकता मार्च्” आयोजनं भविष्यति। खेलमन्त्री रेखा आर्या अधिकाधिकजनानां सहभागित्वाय आह्व
मंत्री रेखा आर्या पत्रकारों से बातचीत करती।


-त्रिषु चरणेषु आयोजयिष्यन्ते विभिन्नाः कार्यक्रमाः

देहरादूनम्, 08 अक्टूबरमासः (हि.स.)। सरदार् वल्लभभाई पटेलस्य १५०-वर्षीयजयंतीनिमित्तं राज्यस्य सर्वेषु १३ जिलासु “एकता मार्च्” आयोजनं भविष्यति। खेलमन्त्री रेखा आर्या अधिकाधिकजनानां सहभागित्वाय आह्वानं कृतवती। एकता मार्च्-कार्यक्रमे भागग्रহণाय “मेरा भारत् पोर्टल्” द्वारा निःशुल्कं पञ्जीकरणं कर्तुं शक्यते।बुधवासरे सचिवालये कैबिनेट् मन्त्री रेखा आर्या पत्रकाराणां समक्ष अवदत् – “राज्य-राष्ट्रियस्तरे अनेके कार्यक्रमाः आयोज्यन्ते। ३१ अक्टूबर दिनाङ्के आयोज्यते एकता मार्च् कार्यक्रमे मेरा भारत् पोर्टल् द्वारा निःशुल्कं पञ्जीकरणं कर्तुं शक्यते। पञ्जीकरणाय संख्या वा आयुः बाधकं नास्ति। एषा प्रक्रिया ६ अक्टूबर आरभ्य अस्ति।”

मन्त्री अवदत् – “आयोजनस्य द्वितीय-चरणे ३१ अक्टूबरतः १६ नवम्बरपर्यन्तं राज्यस्य सर्वेषु १३ जिलासु एकता मार्च् आयोज्यते। एषः प्रायः ८–१० किलोमीटर पैदलयात्रा रूपेण भविष्यति। द्वौ चरणौ समाप्तौ चयनितजनानां तृतीय-चरणे २६ नवम्बरतः ६ दिसम्बरपर्यन्तं सहभागीभवितुं अवसरः भविष्यति। अस्मिन् चरणे सरदार् वल्लभभाई पटेलस्य जन्मस्थानात् गुजरातस्य नडियाद् इत्यस्मात् नर्मदा-जिलायाम् स्थितम् स्टैच्-ऑफ्-यूनिटी पर्यन्तं १५२ किलोमीटर पदयात्रा भविष्यति।अस्मिन् अवसरे विशेषप्रधानः खेलसचिवः अमित् सिन्हा, खेलनिदेशकः आशीषः चौहान्, मेरा युवा भारत् उपनिदेशकाः मोनिका च उपस्थिताः आसन्।

---

हिन्दुस्थान समाचार