Enter your Email Address to subscribe to our newsletters
उरईनगरम्, 09 अक्टूबरमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथेन गुरुवासरे लाभार्थिभ्यः लाभांशवितरणकार्यक्रमः इन्दिरा क्रीडाङ्गणे आयोज्यः। तत्र एव सः १८२४ कोट्याः मूल्यस्य ३०५ योजनानां शिलान्यासं लोकार्पणं च कृतवान्।
मुख्यमन्त्रिणः कार्यक्रमः 2:10 नियोजितः आसीत्, किन्तु उरईपूर्वं झाँस्यां कार्यक्रमस्य विलम्बः जातः, अतः सः तत्र त्रिवादनदर्धे आगतः।
कार्यकर्तॄन् सम्बोध्य सः उक्तवान् — “जालौनभूमिः धार्मिक-आध्यात्मिकभूः अस्ति, यत्र महान् सन्ताः स्वं जीवनं यापनं कृतवन्तः। तेषां महापुरुषाणां नाम्ना वैरागढ्, जालौन-बालीदेवी, अक्षरामाता-मन्दिरं च प्रसिद्धानि। कालपी अपि स्ववीर्यस्य कारणेन प्रसिद्धा। अस्य भूमेः वीरपुत्रैः आङ्ग्लराज्यं कठिनं दण्डम् अनुभवितुं बाधितम्।”
सः अवदत् — “कालपी अधुना अपि केवलं प्रदेशे न, अपि तु राष्ट्रे अपि कीर्तिं वहति। अत्र हस्तनिर्मितकर्गदं हस्तशिल्पं च प्रसिद्धं। जनपदस्य उत्पादनानां प्रदर्शनी प्रशासनद्वारा आयोजिताभूत्, अहं तां दृष्टवान्। अनेकानि उत्पादनानि सन्ति, येषाम् उत्थानार्थं सर्वकारं कार्यं कर्तुं शक्नोति।
जालौनजनपदः पञ्चनदीनां संगमे स्थितः, अद्भुतं स्थानम्। एषः इतिहासिकः अपि, आध्यात्मिकः अपि। पचनदप्रदेशात् जालौनस्य जलसमस्या सर्वदा निवारयितुं शक्या। अतः तत्र बन्धनिर्माणस्य प्रस्तावः शीघ्रं सिद्धीकृत्य प्रकल्पः प्रारम्भ्यते इति सर्वकारप्रतिबद्धा अस्ति।”
ततः सः समाजवादीपक्षं प्रति प्रहारं कृतवान् —
“सन् २०१७ पूर्वं भगिन्यः कन्याश्च दिवसे निर्भयतया निर्गन्तुं न शक्नुवन्। अधुना रात्रौ अपि निर्भयाः सञ्चरन्ति। यदि कोऽपि कस्याश्चित् कन्यायाः स्पर्शनं प्रयतते तर्हि तं शिक्षयितुं आरक्षकं विलम्बं न करिष्यति।
समाजवादीसर्वकारे पितृभ्राता-भ्रातृपुत्रयोः युग्मं द्रव्यसंग्रहे प्रसिद्धम् आसीत्। ते सर्वकारः उत्सवानां पूर्वं विद्रोहं प्रेरयन्ति स्म, अद्यत्वे तु विद्रोहकारिणां नासिकां भूमौ घर्षयन्ति।
सन् २०१७ पूर्वं पर्वेषु उत्सवेषु विद्रोहकारिणः भङ्गं कुर्वन्ति स्म, समाजवादीपक्षस्य नेता तेषां ‘शान्तिदूतः’ इव दृश्यन्ते स्म। तदा कन्याः व्यापारीणश्च असुरक्षिताः आसन्, अधुना तु कन्याः पूर्णतया सुरक्षिताः, व्यापारी च निर्भयः व्यापारं करोति। सर्वकारः प्रतिबद्धा अस्ति, यत् अराजकता कदापि न भवेत्।”
सः अवदत् — “समाजवादीसर्वकारे जातायां महापुरुषनामकानि स्मारकस्थलानि नष्टानि कृतानि। तेन ‘एकजनपद–एकदुष्टः’ इत्येव नीतिः प्रवर्तिता। डबलइञ्जिनसर्वकारे तु ‘एकजनपद–एकउत्पादः’ इति योजनां प्रोत्साह्य जनान् आत्मनिर्भरान् कृतवती।
डबलइञ्जिनसर्वकारा अपराध-अराजकता इत्ययोः प्रति शून्य-सहिष्णुता नीति परिपालयति। ये दरिद्रभूमेः दस्यवः भूमिकाभागं हृतवन्तः, ते स्मरन्तु — ‘द्वितीये वक्रे यमराजः उपविशति’।
डबलइञ्जिनसर्वकारे विकासस्य नूतनानि कीर्तिमानानि स्थाप्यन्ते। सन् २०१७ पूर्वं युवकाः रोजगारार्थं अन्येषु प्रदेशेषु गत्वा लज्जां अनुभवन्। अधुना तु सहजतया रोजगारः लभ्यते।
पूर्वे नेता स्वपरिवारस्यैव विकासं कुर्वन्ति स्म, विकासधनस्य च विभाजनं कुर्वन्ति स्म। अधुना तेनैव धनैः विकासमार्गाः उद्घाटिताः।
समाजवादीसर्वकारे उद्योगधर्माणां संवरणं कृतम्।
यथार्थे ये ‘यथार्थ समाजवादी’ आसन् — डॉ. राममनोहर लोहिया, जनेश्वरमिश्रः, मोहनसिंहः — ते एव दलं उच्चतां नीतवन्तः। अधुना तु एषः पक्षः ‘गुण्डानां पक्षः’ जातः। सपा जातीयसंघर्षान् प्रेरयन्ति।”
हिन्दुस्थान समाचार / अंशु गुप्ता