प्रधानमंत्रिणः सुरक्षितमातृत्वाभियानम् - 546 गर्भवतीनां महिलानां जातं निःशुल्कम् अन्वेषणम्
औरैया, 10 नवंबरमासः (हि. स.)।उत्तरप्रदेशराज्यस्य औरैयाजिलायाः मुख्यचिकित्साधिकारी डॉ सुरेन्द्रकुमार नामकः अवदत् यत् जनपदस्य सर्वेषु सप्तसु सामुदायिकस्वास्थ्यकेन्द्रेषु, जिलासंयुक्तचिकित्सालये औरैया च स्वशासीमेडिकलकॉलेज् चिचौली इत्यस्मिन् प्रधानमन्त
फोटो


औरैया, 10 नवंबरमासः (हि. स.)।उत्तरप्रदेशराज्यस्य औरैयाजिलायाः मुख्यचिकित्साधिकारी डॉ सुरेन्द्रकुमार नामकः अवदत् यत् जनपदस्य सर्वेषु सप्तसु सामुदायिकस्वास्थ्यकेन्द्रेषु, जिलासंयुक्तचिकित्सालये औरैया च स्वशासीमेडिकलकॉलेज् चिचौली इत्यस्मिन् प्रधानमन्त्रिसुरक्षितमातृत्वअभियानस्य आयोजनं कृतम्। अस्य अभियानस्य अवसरे ५४६ गर्भिणीनां निःशुल्कं चिकित्सीयपरीक्षणं कृतम्। सः अपि अवदत् यत् प्रधानमन्त्रिसुरक्षितमातृत्वअभियानस्य अन्तर्गतं प्रतिमासस्य एकस्य, नवम्याः, षोडश्याः च चतुर्विंशत्याः तिथिषु विशेषपरीक्षणशिविराः आयोजिताः भवन्ति।

हिन्दुस्थान समाचार