“अभिनेता श्री पंकजत्रिपाठी दिवंगतमातुः अस्थीनां गङ्गानद्यां विसर्जनम् अकरोत्।”
वाराणसी, 10 नवम्बरमासः (हि. स.)। “वाराणसी नगरे सोमवासरे भारतीयसिनेमायाः अभिनेता श्री पंकज त्रिपाठीणः स्वस्य दिवंगत मातुः हेमवंतीदेवीनाम अस्थीनां विसर्जनं अकरोत्। अभिनेता पंकजत्रिपाठी प्रातःकाले वाराणसीघाटे आगतः, नावि आरूढः गङ्गानदौ मध्ये प्रस्थितव
नाव पर बैठे अभिनेता पंकज त्रिपाठी


वाराणसी, 10 नवम्बरमासः (हि. स.)। “वाराणसी नगरे सोमवासरे भारतीयसिनेमायाः अभिनेता श्री पंकज त्रिपाठीणः स्वस्य दिवंगत मातुः हेमवंतीदेवीनाम अस्थीनां विसर्जनं अकरोत्।

अभिनेता पंकजत्रिपाठी प्रातःकाले वाराणसीघाटे आगतः, नावि आरूढः गङ्गानदौ मध्ये प्रस्थितवान्। तत्र ब्राह्मणैः मन्त्रैः सह अस्थिविसर्जनकर्म कृतम्। घाटे प्रत्यागत्य पंकजत्रिपाठी ब्राह्मणेभ्यः परम्परां पालनं कृत्वा दानं अर्पितवान्। एवं च वेदपाठी ब्राह्मणैः धार्मिकानि अनुष्ठानानि अपि संपादितानि। वाराणसी नगरे स्वस्य व्यक्तिगतयात्रायाम् अभिनेता पंकज त्रिपाठी मीडिया-चित्रग्राहकेभ्यः वार्तालापे च परिहर्तुं यतमानः आसन्।”

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani