Enter your Email Address to subscribe to our newsletters




१५०-तमे जन्मजयन्ती-वर्षे सरदार पटेलाय मुख्यमन्त्रिणा श्रद्धांजलिः प्रदत्ता।मुख्यमन्त्री योगी आदित्यनाथः उक्तवान् यत् “वन्दे मातरम्” गीतः भारतस्य सुप्तचित्तं जागरयितुं समर्थः।
गोरखपुरम्, 10 नवंबरमासः (हि.स.)। मुख्यमन्त्रिणा योगिना आदित्यनाथेन भारतरत्नेन विभूषितं, लौहपुरुषः इत्युक्तं च सरदारं वल्लभभायं पटेलं प्रति १५०-तमा जयंती समारोहस्य उपलक्ष्ये सोमवासरे प्रदेशस्य सर्वेषु ४०३ विधानसभाक्षेत्रेषु एकता यात्रा आरब्धा। अस्मिन् अवसरे सः सरदारपटेलस्य राष्ट्रस्य प्रति योगदानं श्रद्धाभावेण स्मृतवान्।
नगरनिगमपरिसरे रानी लक्ष्मीबाई-पार्कात् प्रस्थानपूर्वं उपस्थितजनसमूहं सम्बोधितुं मुख्यमन्त्रिणः उक्तवन्तः यत् एषः सुखदः अवसरः अस्ति यतः लौहपुरुषस्य सरदारवल्लभभायः पटेलस्य १५०-तमा जयंती कार्यक्रमाः प्रारब्धाः, तथैव राष्ट्रगीतस्य “वन्दे मातरम्” १५०-वर्षपर्यन्तं प्रवेशस्य उपलक्ष्ये कार्यक्रमाः आयोज्यन्ते। मुख्यमन्त्री उक्तवान् यत् स्वातन्त्र्यसंग्रामकाले वन्दे मातरम् भारतस्य सुप्तचित्तं जाग्रयितुं समर्थः गीतः आसीत्। वर्षे १८७६ ततः प्रत्येकः क्रान्तिकारिन्, बालकः, छात्रः, युवः, प्रौढः, वृद्धः, महिला, पुरुष च अस्य उद्घोषं कृतवन्तः तथा स्वातन्त्र्य-संग्रामे संलग्नाः आसन्। तस्मिन् प्रत्येकायुर्मध्ये वन्दे मातरम् जीवन-मन्त्रवत् अभवत्। शीघ्रमेव वन्दे मातरम् उद्घोषः परदेशीयदास्यं निवारयित्वा भारतं मुक्तिमार्गे नयति।
मुख्यमन्त्री उक्तवान् यत् यः राष्ट्रगीतः वन्दे मातरम् भारतस्य सुप्तचित्तं जाग्रयितुं समर्थः आसीत्, तस्मिन् प्रारम्भे कांग्रेस् तुष्टिकरणाय संशोधनं कृतवती, अद्यापि किञ्चन जनाः अस्य विरोधं कुर्वन्ति। मुख्यमन्त्री उक्तवन्तः यत् राष्ट्रात् बृहत् कोऽपि मतः, व्यक्ति वा धर्मः न स्यात्। यदि व्यक्तिगत श्रद्धा राष्ट्रस्य मार्गे बाधकास्ति, तदा सा एका पार्श्वे स्थाप्यते। किन्तु केचन जनाः अद्यापि स्वीयं मतं धर्मं च महत्त्वं धारयन्ति।
अस्मिन् अवसरे मुख्यमन्त्री योगी सरदारं लौहपुरुषं वल्लभभायं पटेलं नमस्कृत्य उक्तवान् यत् ते भारतस्य अखण्डतायाः शिल्पिणः। राष्ट्रस्य प्रति तेषां योगदानस्य अनुभावं वर्तमानपीढ्यै कर्तुं अटल बिहारी वाजपेयी-सर्वकारेण कार्यक्रमस्य प्रारम्भः कृतः।
वर्तमानप्रधानमन्त्री नरेन्द्रमोदी तस्यं कार्यक्रमं विस्तृतफलकं ददातुं सरदार पटेल-जयंतीं ३१ अक्टूबरे राष्ट्रीय एकतादिवसे विभिन्नकार्यक्रमैः संयोजितवती। मुख्यमन्त्री उक्तवान् यत् प्रधानमन्त्री मोदी-गुजरातस्य मुख्यमंत्री इव केवडियायाम् नर्मदा-नदीतीरस्थे सरदार सरोवर-डैमं निर्मितवन्तः। एवं सर्वदेशात् लोहं सङ्गृह्य भारतस्य मातृभूम्या लोहेन च सरदार पटेलस्य प्रतिमा स्थापिता। एषा प्रतिमा स्टैच्यू ऑफ़ यूनिटी नाम्ना विश्वस्य सर्वाधिकं विशालं विराटं च प्रतिमा अस्ति। एषा भारतस्य एकत्वस्य प्रतीकं भूत्वा सम्पूर्णं देशं मार्गदर्शनाय साधनं च भविष्यति।
कार्यक्रमे प्रदेशस्य जलशक्तिमन्त्रिणः स्वतंत्रदेवसिंहः, भाजपाया: प्रदेशउपाध्यक्षः एवं एमएलसी डॉ. धर्मेन्द्रसिंहः, भाजपाया: महानगरसंयोजकः राजेशगुप्ता च मन्तव्यानि दत्तवन्तः। अस्मिन् अवसरे महापौरः डॉ. मङ्गलेशश्रीवास्तवः, विधायकाः विपिनसिंहः, फतेहबहादुरसिंहः, श्रीरामचौहानः, महेन्द्रपालसिंहः, डॉ. विमलेशपासवान्, सरवननिषादः, प्रदीपशुक्लः, राज्यमहिला आयोगस्य उपाध्यक्षः चारुचौधरी, पूर्वराज्यसभाव्यः जयप्रकाशनिषादः च प्रमुखतया मंचे उपस्थिताः आसन्। अद्यापि प्रदेशस्य सर्वेषु ४०३ विधानसभाक्षेत्रेषु अपि एकता यात्रा आरब्धा।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani