Enter your Email Address to subscribe to our newsletters

- आध्यात्मिकविचारकः आचार्यः मिथिलेशनन्दिनीशरणः भविष्यति मुख्यवक्ता
भोपालम्, 10 नवंबरमासः (हि.स.)। प्रसिद्धः चिन्तकः दत्तोपन्तः ठेंगडी इत्यस्य १०५तमस्य जयन्त्युपलक्ष्ये मध्यप्रदेशराजधानी भोपालनगरस्थः दत्तोपन्तठेंगडी अनुसन्धानसंस्थानम् प्रतिवर्षानुसारम् अस्यापि वर्षस्य “दत्तोपन्तठेंगडीस्मृति-राष्ट्रीयव्याख्यानमाला” इत्यस्य आयोजनं करिष्यति। एषः कार्यक्रमः अद्य सोमवासरे सायं चतुर्थीऽर्धाधिकत्रिंशद्वादने (४:३०) भोपालस्य रवीन्द्रभवनस्थे अञ्जनीसभागृहे सम्पादितः भविष्यति।
अस्मिन् कार्यक्रमे देशस्य प्रसिद्धः आध्यात्मिकविचारकः दार्शनिकश्च आचार्यः मिथिलेशनन्दिनीशरणमहाराजः, श्रीमहन्तः, सिद्धपीठ-हनुमन्निवास- अयोध्या-निवासी, मुख्यवक्ता रूपेण उपस्थितः भविष्यति। आचार्यश्री “आधुनिकतायाः मध्ये भारतीयात्मनः अन्वेषणम्” इति विषये स्वं सारगर्भितं प्रेरणादायि च व्याख्यानं दास्यति। कार्यक्रमे दत्तोपन्तठेंगडी-अनुसन्धानसंस्थानस्य अध्यक्षः अशोकपाण्डेयः अपि विशेषवक्ता रूपेण उपस्थितः भविष्यति तथा “दत्तोपन्तठेंगडीस्य विचारलोकः” इति विषयं प्रति स्वचिन्तनं प्रस्तुतयिष्यति।
संस्थानस्य निर्देशकः डॉ. मुकेशमिश्रः अवदत्— एषा व्याख्यानमाला संस्थानस्य अष्टमी वार्षिकोत्सवश्रृङ्खलायां प्रवर्तते, यस्य प्रमुखं प्रयोजनं ठेंगडीमहाभागस्य जीवनदर्शनस्य, चिन्तनस्य, संगठनात्मकदृष्टेः च माध्यमेन राष्ट्रपुनर्निर्माणाय प्रेरणां प्रदातुम् अस्ति। सः उक्तवान्— ठेंगडीजी महोदयेन भारतीयचिन्तनपरम्परां आधुनिकसामाजिक-आर्थिकविमर्शैः सह जनजनं प्रति प्राप्यं कृतम्।
अनेके राष्ट्रीयप्रसिद्धहस्तयः वक्तारः अभवन्।
दत्तोपन्तठेंगडीस्मृतिव्याख्यानमालाशृङ्खलायाम् अतीतेषु वर्षेषु देशस्य बहवः प्रतिष्ठितवक्ता उपस्थिताः अभवन्। तेषु राज्यपालः आरिफः मोहम्मदः खानः, उत्तरप्रदेशविधानसभायाः पूर्वाध्यक्षः पद्मश्री हृदयनारायणदीक्षितः, प्रसिद्धा लोकगायिका पद्मश्री मालिनी अवस्थी, भारतसरकारस्य वित्तमन्त्री निर्मलासीतारमण, नीतिआयोगस्य पूर्वोपाध्यक्षः सुप्रसिद्धः अर्थशास्त्री डॉ. राजीवकुमारः च सन्ति। कार्यक्रमे नगरस्य गणमान्यनागरिकाः, शिक्षाविदः, समाजसेविनः, विचारकाः, युवा-विद्यार्थिनः च उपस्थिताः भविष्यन्ति इति अपेक्ष्यते।
हिन्दुस्थान समाचार / अंशु गुप्ता