Enter your Email Address to subscribe to our newsletters

मुरादाबादम्, 10 नवम्बरमासः (हि.स.)।आर्यसमाजरेल्वेहरथलाकॉलोनीस्थे पंचसप्ततितमे वार्षिकोत्सवे हीरकजयंतीसमारोहे सोमवासरे सर्वप्रथमं पण्डितः सुरेशशास्त्री नाम यज्ञस्य ब्रह्मा वेदमन्त्रपाठेन सह यज्ञस्य माहात्म्यं प्रकाशयामास। हरियाणादेशात् आगतः कथावाचकः प्रदीपशास्त्री नाम उक्तवान् यत् अद्य सामाजिकमाध्यमेन युगस्य प्रभावेन परिवाराः मोबाइलकारणात् भङ्गमानाः सन्ति। अतः परिवाररक्षणं बालकसंरक्षणं च अत्यावश्यकम्। वक्तारः अपि अवदन् यत् अद्य जगति नानाविधान्याडम्बराणि प्रसृतानि सन्ति। तेषां त्यागार्थं आर्यसमाजस्य आश्रयणं करणीयम्। आर्यसमाजेन सह संलग्नत्वेन एव तेषाम् दोषाणां निवारणं साध्यते। समारोहक्रमे श्वः एकादशे नवम्बरमासस्य सार्वदेशिकसभायाः प्रधानः स्वामी ओमवेशजी सान्निध्यं दास्यति। अस्मिन् अवसरे एव अभयकुमारः साधनासिंहआदित्यः कुशलः आशीषकुमारः सौरभकुमारः विभूतिः पुष्पायादवः अरविन्दसेठी सूर्यप्रकाशः जयसिंहः गिरिराजः च विशेषं सहयोगं अकुर्वन्। कार्यक्रमस्य अध्यक्षता संस्थायाः प्रधानेन रामलच्छीयादवेण आसीत् संचालनं तु संजयकुमारआर्येण कृतम्।
हिन्दुस्थान समाचार