“लखनऊनगरे जनजातिसहभागिता-उत्सवस्य भव्यः आयोजनं भविष्यति – पर्यटनमन्त्री श्री जयवीरसिंहः।”
- 18 राज्येभ्यः प्रायशः 600 जनजातिकलाकाराः स्वकीयां अद्भूताम् प्रस्तुतीः दास्यन्ति। लखनऊनगरम्, 10 नवंबरमासः (हि.स.)। उत्तरप्रदेशस्य शासनस्य मन्त्रिणः पर्यटनसंस्कृतिविभागस्य कैबिनेट् मन्त्री जयवीरः सिंहः च समाजकल्याण-विभागस्य राज्यमन्त्री (स्वतन्त्
प्रेसवार्ता  करते मंत्री जयवीर सिंह व असीम अरुण


- 18 राज्येभ्यः प्रायशः 600 जनजातिकलाकाराः स्वकीयां अद्भूताम् प्रस्तुतीः दास्यन्ति।

लखनऊनगरम्, 10 नवंबरमासः (हि.स.)। उत्तरप्रदेशस्य शासनस्य मन्त्रिणः पर्यटनसंस्कृतिविभागस्य कैबिनेट् मन्त्री जयवीरः सिंहः च समाजकल्याण-विभागस्य राज्यमन्त्री (स्वतन्त्रप्रभारः) असीमः अरुणः च सोमवासरे लोकभवने संयुक्तं सञ्चारसभाम् आयोजितवान्। सः उक्तवान् यत् लोकनायकस्य बिरसा मुण्डस्य १५०-तमा जयंती उपलक्ष्ये जनजातिगौरव-दिवसस्य अन्तराले “जनजातिभागीदारी उत्सवः” भव्यरूपेण आयोज्यते।

पर्यटनमन्त्रिणः उक्तवान् यत् राष्ट्रियं जनजाति भागीदारी उत्सवः १३ नवम्बराद् आरभ्य १८ नवम्बरपर्यन्तं इन्दिरा गान्धी प्रतिष्ठाने, गोमती नगरस्य परिसरे आयोज्यते। एवं क्रमतः १५ नवम्बरस्य दिनाङ्के जनपदे सोनभद्रे प्रदेशमुख्यः योगी आदित्यनाथः उपस्थिता वृहद् कार्यक्रमः आयोज्यते। अस्मिन कार्यक्रमे प्रधानमन्त्रिणः नरेन्द्रः मोदीः वर्चुअली सम्मिलिष्यन्ति।

सः अवदत् यत् भारतीय-संस्कृति, सभ्यता च स्वातन्त्र्य-संग्रामे अपि अस्माकं जनजाति-संघस्य अतुलनीयः योगदानः आसीत्। बिरसा मुण्डं जनजाति समुदायः भगवतः सदृशं मानयति। एषः उत्सवः “एक भारत, श्रेष्ठ भारत” इत्यस्य भावनां जनजातीय-संस्कृतेः माध्यमेन सशक्तीकरोति। अस्मिन आयोजनस्य मध्ये प्रदेशदेशयोः विभिन्नांशः जनजातीनां भाषिक, सांस्कृतिक, पारंपरिक च सामाजिक विविधता दृश्यते। जनजातीयभाषाणां मधुरता, लोकगीतानां आत्मीयता, पारंपरिक-वेषभूषायाः रंगीनता च एषं उत्सवम् अद्वितीयं रूपं प्रदास्यति।

एषः कार्यक्रमः केवलं सांस्कृतिकः न स्यात्, किन्तु भारतीय-सामासिक-संस्कृत्या जीवंतं प्रतीकं भविष्यति, यत्र विभिन्नाः जनजातयः स्वजीवनशैली, पारंपरिकशिल्पं, लोककलां, लोकसंगीतं, खानपानं च एकस्मिन मञ्चे प्रदर्श्यन्ते। जनजातीयसमाजस्य वनसंस्कृति, प्रकृतिप्रति श्रद्धा, सामाजिक-सहयोगपरम्परा, आत्मनिर्भर-जीवनशैली च अस्मिन आयोजनस्य आत्मा भविष्यति।

पर्यटनमन्त्रिणः उक्तवान् यत् अस्मिन उत्सवे अरुणाचलप्रदेशः भागीदार-राज्येण सम्मिलिष्यते, चतुर्दशाष्ट्याः राज्येषु ख्यातिप्राप्ताः लगभग षष्टि: जनजातीयकलाकाराः स्वपरम्परानृत्य-गीतवाद्यप्रदर्शनेन राष्ट्रस्य सांस्कृतिकैक्यस्य संदेशं दास्यन्ति। उत्सवकाले पारम्परिकभोजनानि, जनजातीयहस्तशिल्पानि, हस्तकरघाप्रधानानि, लोकचित्रकला, जनजातीयाभूषणानि च प्रदर्शनस्य केन्द्रं भविष्यन्ति।

समाचारपत्रप्रतिनिधिभ्यः संबोधितः समाजकल्याण-मन्त्रिणः असीमः अरुणः उक्तवान् यत् एषः उत्सवः प्रदेशस्य विभिन्नजनजातीनां विकास-सम्मानस्य उत्सवः। जनजातीयसमाजः भारतस्य सांस्कृतिक-न्यासस्य अविभाज्यांशः अस्ति। जनजातीयसमुदायस्य भाषाः, वेशभूषा, जीवनदर्शनं, सामूहिकजीवनशैली च अस्माकं राष्ट्रीयैक्यं दृढयति। एषः आयोजनं केवलं जनजातिगौरवस्य सूचकं न स्यात्, किन्तु तेषां आर्थिकसशक्तिकरणं, सामाजिकसहभागिता, सांस्कृतिकसंरक्षण च मार्गे एकः मीलस्तम्भः स्यात्। कार्यक्रमे जनजातीय-पारम्परिकक्रीडाः, लोककला कार्यशालाः, कथा-वाचनसत्राणि (फोक्टेल्स्), वनउत्पाद-प्रदर्शनं, क्षेत्रीय-व्यंजनप्रतियोगिता च विविधाः गतिविधयः आयोज्यन्ते। तदन्यतः जनजातीययुवकानां सहभागितया आधुनिकता-परम्परायाः समन्वयः अपि प्रकट्यते। समाजकल्याणमन्त्रिणः प्रदेशवासिनः प्रति अपीलं कृतवन्तः यत् ते ऐतिहासिके “जनजाति भागीदारी उत्सवे” महतीसंख्यया सम्मिल्य जनजातिगौरवः, भाषिकविविधता, सांस्कृतिकैक्यं च सफलं करोतु। अस्मिन् अवसरे निदेशकः समाजकल्याणः कुमारप्रशान्तः, निदेशकः लोककला जनजाति-संस्कृति संस्थानस्य अतुलद्विवेदीः, संस्कृतिः समाजकल्याणविभागस्य चान्ये अधिकारीः उपस्थिताः आसन्।

------------------

हिन्दुस्थान समाचार / Dheeraj Maithani