Enter your Email Address to subscribe to our newsletters


मीरजापुरम्, 10 नवम्बरमासः (हि.स.)। पर्यटनं, तीर्थयात्रां, क्षेत्रीयविकासं च नूतनया वेगेन प्रवर्तयिष्यति अन्यया वन्देभारत्–एक्सप्रेस् नामकं रेलयानम्। रेलमन्त्रालयेन, भारतसर्वकारया, बनारस–खजुराहो–मध्यस्थं वन्देभारत्–एक्सप्रेस् (यानसङ्ख्या 26506/26505) नामकस्य नियमितसञ्चालनस्य अनुमतिः प्रदत्ता। एषा आधुनिकसेमी–हाई–स्पीड् रेलयानम् 11 नवम्बर 2025 तः नियमिततया सञ्चरिष्यति। एतत् आधुनिकम् अर्धवेगवान् रेलयानं सप्ताहे षड्दिनानि (गुरुवासरं त्यक्त्वा) सञ्चरिष्यति। एषा च उत्तरप्रदेश–मध्यप्रदेशयोः प्रमुखान् धार्मिक–सांस्कृतिक–पर्यटनस्थलान् यथा काशी, विंध्याचल, चित्रकूट, बांदा, महोबा, खजुराहो च परस्परं संयोजयिष्यति।
बनारस–खजुराहो उभौ अपि भारतीय–आध्यात्मिकता–कलाशिल्प–संस्कृतिसम्पदः प्रतीकौ स्तः। एतयोः मध्ये प्रत्यक्षवन्देभारत्सेवा आरम्भे न केवलं तीर्थयात्रिणां सुगमता भविष्यति, अपितु स्थानिक–अर्थव्यवस्था–व्यापार–शिक्षा–पर्यटनादीनाम् अपि महान् प्रोत्साहः भविष्यति। एतत् वन्देभारत्–एक्सप्रेस् खजुराहोतः बनारसं प्रति दूरीं केवलं 7 होरा 50 निवेशेषु) सम्पादयिष्यति। एतस्य रेलयानस्य आरम्भेन यात्रिणः शीघ्रं, सुरक्षितं, सुगमं नूतनं च यात्रानुभवं प्राप्स्यन्ति।
रेलाधिकारिणः अवदन् — “एषा रेलयानसेवा धार्मिकनगरीं विंध्याचलं चित्रकूटधामं च प्रत्यक्षतया संयोजयन्ती पर्यटनदृष्ट्या बुन्देलखण्डप्रदेशाय नूतनं परिचयं दास्यति।”
समयसारिणी (कालसरणिः)
यानसङ्ख्या 26506– बनारस–खजुराहो वन्देभारत्–एक्सप्रेस्
बनारस (प्रस्थानम् 05:15)
विंध्याचल (06:55आगमनम् / 06:57 प्रस्थानम्)
प्रयागराज–छिवकी (08:00/ 08:05)चित्रकूटधाम–कर्वी (10:05 / 10:07)बांदा (11:08 / 11:10)महोबा (12:08 / 12:10)
खजुराहो (आगमनम् 13:10)
यानसङ्ख्या 26505 – खजुराहो–बनारस वन्देभारत्–एक्सप्रेस्खजुराहो (प्रस्थानम् 15:20)महोबा (16:18 / 16:20)
बांदा (17:13 / 17:15) चित्रकूटधाम–कर्वी (18:13 / 18:15)प्रयागराज–छिवकी (20:20 / 20:25)विंध्याचल (21:10 / 21:12)बनारस (आगमनम् 23:10)।
हिन्दुस्थान समाचार / Dheeraj Maithani