Enter your Email Address to subscribe to our newsletters

हरिद्वारम्, 10 नवंबरमासः (हि.स.)।भारतमातुः प्रतीकस्वरूपस्य राष्ट्रगानस्य “वन्देमातरम्” इत्यस्य दीर्घशतपञ्चाशद्वर्षपूर्णत्वस्य अवसरं प्रति पतञ्जलिविश्वविद्यालयपरिसरे विशेषा “वन्देमातरम्” पोस्टरप्रतियोगिता आयोजिता आसीत्। एषा प्रतियोगिता राष्ट्रीयभावनायाः, देशभक्तेः, सांस्कृतिकचेतनायाश्च प्रसारणार्थं आयोजिताभवत्, यस्मिन् विश्वविद्यालयस्य एनसीसीकैडेट्ससम्बद्धाः विद्यार्थिनः उत्साहेन सहभागीभूताः।
प्रतियोगायाम् भागिनः स्वैरसृजनशीलैः पोस्टरैः “वन्देमातरम्” इत्यस्य आदर्शान्, मातृभूमेः गौरवम्, संस्कृतेः माधुर्यम्, स्वातन्त्र्यस्य महत्त्वम्, ऐक्यस्य भावनां च सजीवेन रूपेण प्रदर्शितवन्तः। पोस्टरचित्रेषु भारतस्य गौरवशालिनी परम्परा, स्वाधीनतासंग्रामस्य प्रेरणास्रोताः, भारतीयवीराणां योगदानम्, राष्ट्रार्थं समर्पणभावश्च चित्रिताः।
अस्मिन् कार्यक्रमे पञ्चाशदधिकाः एनसीसीकैडेटाः सक्रियतया भागं गृहीत्वा विश्वविद्यालयपरिसरे अनुशासनस्य, देशभक्तेः, संगठनस्य च आदर्शं प्रदर्शितवन्तः। कार्यक्रमसमाप्तौ निर्णायकमण्डलेन उत्कृष्टप्रदर्शनकर्तारः विद्यार्थिनः पुरस्कारैः सम्मानिताः।
पुरस्कृतविद्यार्थिनां मध्ये बीए योगविज्ञानविभागस्य यशगुलिया नामकः प्रथमस्थानं, लक्षितासिंह नामिका द्वितीयस्थानं, रविकुमार नामकः तृतीयस्थानं प्राप्तवान्तः। विश्वविद्यालयस्य वरिष्ठसदस्यैः निर्णायकमण्डलेन च विजेतृभ्यः सम्मानं दत्त्वा उक्तं यत् एते आयोजनानि न केवलं विद्यार्थिनां सृजनशीलतां प्रोत्साहयन्ति, अपितु राष्ट्रे प्रति कर्तव्यबोधं गौरवभावनां च गाढयन्ति।
कार्यक्रमसमाप्त्यां एनसीसीकैडेट्ससमूहः “वन्देमातरम्” गीतं सामूहिकरूपेण गायतः राष्ट्रभक्तिभावेन वातावरणं पूर्णं कृतवान्।
अस्मिन् अवसरि विश्वविद्यालयस्य कुलानुशासकः स्वामीआर्षदेवः, परीक्षा-नियन्त्रकः प्रोफेसर् ए.के.सिंहः, छात्रकल्याणसंकायाध्यक्षः डॉ.विनयशर्मा, बालिकाछात्रालयस्य वार्डनः साध्वीदेवप्रतिष्ठा, बालकछात्रालयस्य वार्डनः स्वामीकेशवदेवश्च निर्णायकरूपेण उपस्थिताः आसन्। तत्र एनसीसीअधिकारी च शारीरिकशिक्षाविभागस्य सहप्राध्यापकः डॉ.शिवकुमारः, छात्राः, छात्रिकाः, संकायसदस्याः, कर्मचारीणः च उपस्थिताः आसन्।
हिन्दुस्थान समाचार