उत्तराखंडे वासिनः सर्वे उत्तराखंडिनः - अग्रवालः
हरिद्वारम्, 10 नवंबरमासः (हि.स.)।सुभाषनगरनाम्नि स्थाने पर्वतीयक्षेत्रीयैकतासमित्याः बैठकम् आयोजितम्। अस्मिन् अवसरि समित्यां नूतननियुक्तयः अपि कृताः। पवनठाकुरः जिलाध्यक्षः, विक्रमजीतसिंहः प्रदेशमाध्यमप्रभारी, सागरठाकुरः जिलामाध्यमप्रभारी, सुरेन्द्रठ
बैठक के दाैरान


हरिद्वारम्, 10 नवंबरमासः (हि.स.)।सुभाषनगरनाम्नि स्थाने पर्वतीयक्षेत्रीयैकतासमित्याः बैठकम् आयोजितम्। अस्मिन् अवसरि समित्यां नूतननियुक्तयः अपि कृताः। पवनठाकुरः जिलाध्यक्षः, विक्रमजीतसिंहः प्रदेशमाध्यमप्रभारी, सागरठाकुरः जिलामाध्यमप्रभारी, सुरेन्द्रठाकुरः संगठनमन्त्रिणः च नियुक्ताः।

पर्वतीयक्षेत्रीयैकतामञ्चस्य प्रदेशाध्यक्षः अधिवक्ता पी.के. अग्रवालः उक्तवान् यत् ये केचन विभेदस्य खननकार्यं कुर्वन्ति तैः न केवलं प्रदेशस्य उपेक्षा भवति, अपितु राष्ट्रे अपि दूषितः सन्देशः गच्छति। उत्तराखण्डे निवसन्तः सर्वे अपि उत्तराखण्डीयाः एव। ये केचन मैदानवासिनां प्रति दूषणवचनं कृतवन्तः ते अतीव दुरदैविनः। वयं एकतायाः उदाहरणं दास्यामः, न कदापि दरारं सृजिष्यामः। शासनं स्वनीतिं स्पष्टतया प्रकाशयेत् इति अपेक्षा।

अग्रवालमहाभागेन उक्तं यत् पर्वतीयमैदानीएकतामञ्चेन १६ नवम्बरतिथौ हरिकिपौड्यां आरभ्य ललतारौपुलं प्रति एकः विशालः जागरणरूपः शोभायात्रायाः आयोजनं क्रियते। अस्य प्रयोजनं जनानां चेतनावर्धनं भवति। तेन उक्तं यत् पर्वतः अस्माकं ऐक्यस्य प्रतीकम् अस्ति, यः दर्शयति यत् “वयं सर्वे एकः”। उत्तराखण्डः एकः एव, तं कोऽपि न भिन्द्यात्।

महिलाप्रदेशाध्यक्षा किरणसिंहा उक्तवती यत् यत् किंचित् पर्वतीयमैदानयोः मध्ये दूरी पूर्वं आसीत्, किञ्चित् अल्पा; किन्तु केषाञ्चन कृतेन सा दूरी अधिका कृता। तां दूरीं पूरयितुं पर्वतीयमैदानीएकतामञ्चः कार्यं करिष्यति। अस्थायीनिवासमूलनिवासयोः विषयं अपि शासनस्य समक्षं स्थापयिष्यामः। ये केचन उक्तवन्तः यत् “गङ्गाया जलं न प्रवाहयिष्यामः” ते उत्तराखण्डीयाः न सन्ति। तादृशं विधायकं शासनं पदत्यागेन मुक्तं करोतु।

जिलाध्यक्षः पवनठाकुरः उक्तवान् यत् समिति पर्वतीयमैदानवासिनोः मध्ये भेदं न करोति। सर्वे अपि समितिसदस्याः ऐक्येन कार्यं कुर्वन्ति। आगामिकाले जनाः तादृशनेतानः उत्तरं दास्यन्ति। जनता शासनात् क्लान्ता अस्ति, येन भेदनीतिः स्वीक्रियते तस्य विरुद्धं मार्गेषु आन्दोलनं भविष्यति। कोऽपि अपि भेदराजनीतिं कर्तुं न शक्नुयात्।

अस्मिन् अवसरे राजेन्द्रपाराशरः, किरणसिंहा, अरुणाशर्मा, लवदत्तः, जितेन्द्रचौधरी, विक्रमजीतसिंहः, सर्विन्द्रकुमारः, जितेन्द्रशर्मा, मोहम्मदनदीमः, महावीरचौधरी, सतीशचन्द्रगर्गः, वन्दनागुप्ता, चन्द्रमाप्रसादः च उपस्थिताः आसन्।

हिन्दुस्थान समाचार