Enter your Email Address to subscribe to our newsletters

कोलकाता 13, नवम्बरमासः (हि . स.) पश्चिमबंगालराज्ये विशेष–गहन–पुनरीक्षण–(एस्.आइ.आर्.)–अभियानस्य मध्ये महान् उद्घाटनम् अभवत्। भारतीय–विशिष्ट–परिचय–प्राधिकरणेन (यू.आइ.डीि.ए.आइ.) निर्वाचन–आयोगं प्रति सूचितं यत् राज्यस्य प्रायः चतुस्त्रिंशलक्षाधिकाः आधार–पत्र–धारकाः अधुना ‘मृताः’ दृश्यन्ते, यथा च तेरोऽधिक–त्रिलक्षं व्यक्तयः अपि निधनं प्राप्ताः येषां कदापि आधार–पत्रं निर्मितं नासीत्।
एषा सूचना यू.आइ.डीि.ए.आइ.–अधिकृतैः तथा राज्यस्य मुख्य–निर्वाचन–अधिकारेण (सी.इ.ओ.) मनोजकुमार–अग्रवाल–नाम्ना सह सम्पन्नया सभायां सहभागीता। अधिकारीकः कश्चन गुरुवासरे प्रातः उक्तवान् यत् अस्याः सभायाः उद्देश्यः आसीत् मतदाता–सूच्याः अभिलेखानां सत्यापनम् तथा तत्र सम्भाव्य–त्रुटीनां परीक्षनम्।
मुख्यनिर्वाचन–अधिकारेः कार्यालयस्य वरिष्ठ–अधिकारीकः अवदत् यत् निर्वाचन–आयोगं प्रति मृत–कल्पित–(घोस्ट्)–अनुपस्थित–तथा–द्वितीय–मतदातृणां विषये निरन्तरं प्रार्थनाः आगच्छन्ति। अतः यू.आइ.डी.ए.आइ.–दत्तांशे प्राप्ताः मृत–नागरिकाः मतदाता–सूच्याः अशुद्ध–नामावलिं निष्कासयितुं प्रमुखं साधनं भविष्यन्ति।
अधिकारीकः अवदत् यत् नवम–डिसेम्बर्–तिथौ मसौदा–मतदाता–सूचिः प्रकाशिते सति, यदि कस्यचन आवेदकस्य नाम तेषु आधार–धारकेषु दृश्येत् ये अद्य जीविताः न सन्ति, तर्हि सम्बन्धित–निर्वाचन–निबन्धक–अधिकारी (ई.आर्.ओ.) तं सत्यापनार्थं आह्वासयेत्।
अधिकृताः अपि उक्तवन्तः यत् बैंक्–अधिकोषेषु अपि सूचना–संग्रहः क्रियते, यतः अधिकांश–खातानि आधार–संलग्नानि सन्ति। बैंक्–संस्थानानि तेषां खातानां विवरणं ददति येषां के–वाई–सी (KYC) वर्षेषु न अद्यतनं कृतम्, येन तेषां मृत–व्यक्तीनां अभिज्ञान सरलम् भवति ये अद्यापि मतदाता–सूच्यां नामतः दृश्यन्ते।
राज्ये अस्मिन् समये एस्.आइ.आर्.–अभियानस्य अन्तर्गते गृहे–गृहे गत्वा बूथ्–स्तरीय–अधिकारी (बी.एल्.ओ.) नामांकन–प्रपत्राणि वितरयन्ति। एषा प्रक्रिया वर्ष २०२५–स्य मतदाता–सूच्याः आधारेण प्रवर्तते तथा तत्र वर्ष २००२–स्य सूची–दत्तांशस्य तुलनापि क्रियते।
मुख्य–निर्वाचन–अधिकारेः कार्यालयस्य अनुसारं बुधवासर–रात्रौ अष्टवादनं यावत् राज्ये समग्रं ६.९८ कोट्यधिकानि (९१.१९ प्रतिशतानि) नामांकन–प्रपत्राणि वितरितानि आसन्।
हिन्दुस्थान समाचार / Dheeraj Maithani