Enter your Email Address to subscribe to our newsletters

सोनीपत, १३ नवम्बर (हि.स.)। समाधानशिविरस्य अवसरे प्रति आयोजिते प्रशासनपरिचयकार्यक्रमे राजकीयविद्यालयानां विद्यार्थिभिः गुरुवासरे शासनप्रशासनयोः कार्यप्रणाली–अनुभवः प्राप्तः। अस्य कार्यक्रमस्य उद्देश्यः आसीत् — बालकान् एतत् बोधयितुं यत् प्रशासनं कथं प्रकारेण जन–समस्याः समाधानाय योजनाः रचयित्वा ताः धरतले कार्यरूपेण स्थापयति।
अस्मिन् कार्यक्रमे राजकीयसंरचनासंस्कृति-वरिष्ठ-माध्यमिक-विद्यालय-मटिण्डू तथा थानकलां इत्येतयोः विद्यालययोः विद्यार्थिनः सहभागी अभवन्। विद्यार्थिभ्यः उक्तं यत् समाधान–शिविरे सामान्यनागरिकाः स्वाभियोगान् समस्याः च कथं शीघ्रं निवारयितुं शक्नुवन्ति। बालकाः विविध–विभागानां अधिकारिभिः सह संवादं कृत्वा तेषां कार्य–पद्धतिं समीपतः अवगतम्।
विद्यार्थिभिः जे.बी.एम्–संस्था, अतिरिक्त-उपायुक्तकार्यालय, उपमण्डलाधिकारीकार्यालय (एस.डी.एम्.), सरलकेन्द्र, जनपदापरिषद्, सदरारक्षककेंद्र च इत्यादीनि अनेकानि शासकीयसंस्थानानि निरीक्षितानि। तत्र तैः प्रशासनिकसंरचनाया: जनसेवाप्रक्रियायाश्च विषये विस्तृतं ज्ञानं प्राप्तम्।
अस्मिन् अवसरे अतिरिक्त-उपायुक्तः लक्षितसरीनः बालकान् प्रशासनिकचिह्नैः अलङ्कृत्य सम्मानितवान्, उक्तवान् च — “एतेषु कार्यक्रमेषु भागग्रहणेन विद्यार्थिषु दायित्वबुद्धिः सेवाभावश्च जागृतौ भवतः।”
सः विद्यार्थीन् प्रति आह— “सदाचारीनागरिकरूपेण भवद्भिः समाजस्य प्रगत्यै योगदानं दातव्यम्।”
अन्ते अधिकारिणः बालकान् प्रति शुभाशंसनं कृत्वा उक्तवन्तः— “प्रशासनं सदा जिज्ञासु प्रज्ञावान् विद्यार्थिनः अग्रे नयितुं अवसरान् दास्यति।”
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani