रायपुरम् : मुख्यमंत्री सायः अद्य जनदर्शने सामान्य जनानां श्रोष्यन्ति समस्याः
रायपुरम्, 13 नवंबरमासः (हि.स.)।छत्तीसगढ़मुख्यमंत्रिणः निवासे पुनः जनदर्शनकार्यक्रमस्य आयोजनं भविष्यति। जनदर्शनकार्यक्रमः अद्य गुरुवासरे द्वादशवादनात् त्रिवादनपर्यन्तं भविष्यति। अस्मिन् अवसरे मुख्यमंत्री विष्णुदेवसाय प्रदेशवासिभ्यः सह प्रत्यक्षसंवाद
मुख्यमंत्री विष्णुदेव साय  फाइल फाेटाे


रायपुरम्, 13 नवंबरमासः (हि.स.)।छत्तीसगढ़मुख्यमंत्रिणः निवासे पुनः जनदर्शनकार्यक्रमस्य आयोजनं भविष्यति। जनदर्शनकार्यक्रमः अद्य गुरुवासरे द्वादशवादनात् त्रिवादनपर्यन्तं भविष्यति। अस्मिन् अवसरे मुख्यमंत्री विष्णुदेवसाय प्रदेशवासिभ्यः सह प्रत्यक्षसंवादं करिष्यन्ति तेषां च समस्यानां निराकरणं करिष्यन्ति। मुख्यमंत्री साय इत्यनेन अधिकारिणः प्रति निर्देशाः दत्ताः यत् जनदर्शने प्राप्तः प्रत्येकः आवेदनपत्रं शीघ्रं संवेदनशीलतया च निवार्यताम्, येन जनानां समस्याः समयबद्धतया समाधानं लभेरन्।

राज्यसर्वकारस्य अस्य जनदर्शनकार्यक्रमस्य मुख्योऽभिप्रायः शासनस्य जनतायाश्च मध्ये प्रत्यक्षसंवादस्य स्थापना अस्ति। एषा पहलः मुख्यमंत्रीसायस्य जनसरोकारेषु निष्ठां पारदर्शकसुषासनप्रतिश्रुतिं च सूचयति, येन सामान्यनागरिकाणां समस्यानां शीघ्रं निराकरणं सुनिश्चितं भवेत्।

मुख्यमंत्रिणः निवासपरिसरे प्रशासनसर्वे व्यवस्थाः पूर्णाः कृताः। जनसामान्यस्य सुविधायै पृथग् काउण्टराः प्रतीक्षाक्षेत्राणि च निर्मितानि, येन भीडायां अव्यवस्था न भवेत् प्रत्येकः जनः स्वबारीक्रमेण मुख्यमंत्रिणं साक्षात् मिलितुं शक्नुयात्। सुरक्षा-व्यवस्थां प्रति अपि विशेषसतर्कता वह्यते, येन कार्यक्रमः सुचारुरूपेण सम्पन्नः भवेत्।

---------------

हिन्दुस्थान समाचार