डिजिटलयुगे बालानां सृजनशक्ति नवान् आयमान् स्पृशति — नन्ही ब्लॉगर अक्षिता (पाखी) अद्भुतप्रेरणा
लखनऊ, 13 नवंबरमासः (हि.स.)। एकविंशतितमस्य शताब्द्याः डिजिटलजगति बालानां सृजनशक्ति नवान् आयमान् स्पृशति। उत्तरप्रदेशराज्यस्य नन्ही ब्लॉगर अक्षिता (पाखी) तस्य उत्तमं उदाहरणं वर्तते, या केवलं चतुर्वर्षाष्टमासवयस्का सती अपि सन् २०११ तमे वर्षे भारतसरकार
राष्ट्रीय बाल पुरस्कार प्राप्त करती हुई  ‘अक्षिता’


लखनऊ, 13 नवंबरमासः (हि.स.)। एकविंशतितमस्य शताब्द्याः डिजिटलजगति बालानां सृजनशक्ति नवान् आयमान् स्पृशति। उत्तरप्रदेशराज्यस्य नन्ही ब्लॉगर अक्षिता (पाखी) तस्य उत्तमं उदाहरणं वर्तते, या केवलं चतुर्वर्षाष्टमासवयस्का सती अपि सन् २०११ तमे वर्षे भारतसरकारस्य राष्ट्रीयबालपुरस्कारम् अलभत।

एषः सम्मानः तस्याः ब्लॉगलेखन–कला–चित्रकला–क्षेत्रयोः अद्भुतयोगदानस्य कारणेन तत्कालीनं महिला–बालविकासमन्त्रिणा कृष्णातीर्था इत्यनेन विज्ञानभवने, नवीदिल्ली–नगरे प्रदत्तः आसीत्। आज़मगढ़निवासिनी, कानपुरे जन्मलभिता अक्षिता इत्यस्याः पिता कृष्णकुमारयादवः भारतसरकारे पोस्टमास्टरजनरलपदे कार्यरतः, माता आकाङ्क्षायादवा प्रवक्त्री साहित्यकारिणी चास्ति।

अक्षित्याः ब्लॉगः — ‘पाखी की दुनिया’ (https://pakhi-akshita.blogspot.com/

) इत्याख्यः — २००९ तमे वर्षे आरब्धः आसीत्, यः शीघ्रमेव जनप्रियमभवत्। अक्षिता नेपालदेशे श्रीलंका–देशे च आयोजितयोः अन्तरराष्ट्रीयब्लॉगर–सम्मेलनोः अपि सम्मानिता आसीत्। तस्या कविताः चित्राणि च अनेकासु पत्रिकासु प्रकाशितानि सन्ति।

वर्तमानकाले सा दिल्ली–विश्वविद्यालये अध्ययनं करोति, तस्याः लक्ष्यं भारतीयप्रशासनसेवायाम् (आई.ए.एस्.) अधिकारी भवितुम् अस्ति। अक्षिता सामाजिककार्यानि, पर्यावरणसंरक्षणप्रयासान्, तथा ‘बेटी बचाओ, बेटी पढ़ाओ’ अभियानम् इत्यस्मिन्नपि संलग्नास्ति।

एवमेव नन्ही वयस्याः अस्या: एषा सिद्धिः प्रदर्शयति यत् — “प्रतिभा न कदापि वयसः परवशा भवति।”

-----------------

हिन्दुस्थान समाचार / अंशु गुप्ता