Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 13 नवम्बरमासः (हि.स.)।
असमराज्यस्य मुख्यमन्त्री डा. हिमन्तबिस्वसरमा इत्याख्यः गुरुवासरे कांग्रेस्दलेन सांसदः गौरवगोगोई इत्यस्मिन् गंभीरान् आरोपान् आरोप्य उक्तवान् यत् तस्य पाकिस्तानदेशीयगुप्तचरसंस्था आईएसआई इत्यस्या सह सम्बन्धः अस्ति। मुख्यमन्त्री मीडियायाम् उक्तवान् — “गौरवगोगोई पाकिस्तानस्य आईएसआई इत्यस्य एव एजेन्टः अस्ति, तस्य भार्या तु तस्मादपि महान् एजेन्ट् अस्ति।”
तेन अभिहितम् यत् एतेषां आरोपाणां समर्थनाय सरकारायाः निकटे अनेकाः दृढाः प्रमाणानि सन्ति। मुख्यमन्त्रिणा आरोपितं यत् दिल्लीविस्फोटानन्तरं गौरवगोगोई इत्यनेन तस्य खण्डनं विलम्बेन कृतम्। यदा पाकिस्तानदेशतः अनुमतिः प्राप्ता, तदा एव सः दिल्लीविस्फोटस्य खण्डनं कृतवान् इति।
मुख्यमन्त्री अवदत् — “गौरवगोगोई एतेषां आतंकवादिनां विरुद्धं वक्तुं धैर्यं नास्ति।”
एषः मुख्यमन्त्रिणः वक्तव्यः असमराज्ये वर्धमाने राजनैतिकताणवस्य मध्ये आगतः। भारतीयजनतापक्षस्य कांग्रेसदलेन च परस्परं आरोपप्रत्यारोपाणां प्रवाहः तीव्रः जातः। कांग्रेसपक्षतः अपि मुख्यमन्त्रिणः अस्य गंभीरस्य आरोपस्य प्रत्युत्तररूपे तीव्रः प्रतिसादः आगन्तुं शक्यते।
हिन्दुस्थान समाचार