Enter your Email Address to subscribe to our newsletters

लखनऊ, 12 नवंबरमासः (हि.स.)।उत्तरप्रदेशराज्यस्य मुख्यमन्त्री योगीआदित्यनाथः गुरुवासरे इन्दिरागान्धीप्रतिष्ठाने भव्यं “जनजातिभागीदारीउत्सवम्” उद्घाटितवन्तः। अस्मिन्नेव अवसरः मुख्यमन्त्रिणा उक्तं यत् जनजातीनां उत्थानाय कार्यं प्रवर्तते, सर्वासां योजनानां लाभः तासां प्रति दत्तः अस्ति, भेदभावं विना योजनाफलस्य वितरणं क्रियते। उत्तरप्रदेशे जनजातयः स्वाधिकारं प्राप्नुयुः, इत्यर्थं सरकारः तत्र दिशि प्रयतते।
उत्सवस्य उद्घाटनसंध्यायाम् प्रदेशस्य पर्यटनसंस्कृतिमन्त्री जयवीरसिंहः, समाजकल्याणमन्त्री असीमारुणः, तथा भारतीयजनतापक्षस्य प्रदेशमहामन्त्री सुभाषयदुवंशः प्रमुखरूपेण उपस्थिताः आसन्। “जनजातिगौरवदिवस” इत्यस्य अवसरः १३–१८ नवम्बरपर्यन्तं गोमतीनगरस्थिते इन्दिरागान्धीप्रतिष्ठानपरिसरे “जनजातिभागीदारीउत्सवः” नामकं आयोजनं क्रियते।
मुख्यमन्त्री योगीआदित्यनाथः सभां संबोधयन्तः अवदन्—“जनजातिसमुदायः स्वस्य परम्परा, संस्कृति, विरासत् च विषये गौरवबोधं अनुभवेत्, सः समाजस्य राष्ट्रस्य च मुख्यधारायां सम्मानपूर्वकं प्रवर्तेत्, इत्यर्थं जनजातिगौरवपख्वारम् आचर्यते। अस्यां अवधौ जनजातिसमाजस्य जनान् विविधयोजनासु संयोजयितुं कार्यं प्रवर्तमानम् अस्ति। तदेव क्रमेण अद्य अस्मिन् ‘जनजातिभागीदारीउत्सवे’ आयोजनं संपन्नं भवति।”
अस्मिन् उत्सवे द्वाविंशतिः राज्येषु स्थिताः कलाकाराः सहभागीभवन्ति, यथा अरुणाचलप्रदेशः, पश्चिमबङ्गालः, गुजरातः, मध्यप्रदेशः, इत्यादयः। हस्तशिल्पकला–प्रदर्शनी अपि आयोज्यते।
मुख्यमन्त्रिणा उक्तं यत् अयं वर्षः अनेकस्माभिः अर्थेषु विशेषमहत्त्ववान्। अयं वर्षः भारतशिल्पिनः सरदारवल्लभभाइपटेलस्य शतपञ्चाशज्जयंतीवर्षः अस्ति, भगवान्बिर्सामुण्डस्य अपि जयंतीवर्षः। अयं वर्षः वन्देमातरम् गीतस्य शतपञ्चाशद्वर्षप्रवेशकालः च अस्ति। अयं वर्षः भारतसंविधानस्य दृष्ट्या अपि अत्यन्तं विशेषः। धरतीआबा बिर्सामुण्डः स्वतन्त्रतायाः पक्षधरः आसीत्। केवलं पञ्चविंशतिवर्षवयस्कः सन् राञ्चीजायलेषु अन्तिमं श्वासं लब्धवान्। तेन एव घोषितं—“देशः अस्माकं राज्यं अस्माकं।” प्रधानमन्त्रिणः नरेन्द्रमोदीनः प्रेरणया एषः पख्वारः आचर्यते।
मुख्यमन्त्रिणा उक्तं यत् “अहं हृष्टोऽस्मि यत् इदानीं पुलिसभर्त्यां जनजातिसमाजस्य आरक्षितस्थानानि तस्मिन्नेव समाजेभ्यः युवकेभ्यः पूरितानि। पूर्वं तु तानि रिक्तानि एव रहस्यानि। अस्य द्योतनं यत् तेषां शिक्षास्तरः अभिवृद्धः। अस्माकं सरकारेण निर्णयः कृतः यत् प्रदेशस्य जनजातिजातयः अधिकारं लभेरन्। तदर्थं विविधाः योजनाः आरब्धाः। अस्माकं प्रयत्नः अस्ति यत् जनजातिसमाजस्य जनाः मुख्यधारायां प्रविश्य प्रगत्यै प्रयत्नं कुर्वन्तु।
अस्मिन् उत्सवे अरुणाचलप्रदेशः भागीदारराज्यरूपेण सम्मिलितः भविष्यति, अष्टादशराज्येभ्यः षट्शतानि प्रसिद्धजनजातिकला–कलाकाराः स्वपारम्परिकनृत्यगीतवाद्यप्रस्तुतीनां माध्यमेन राष्ट्रस्य सांस्कृतिकैकतायाः सन्देशं प्रदास्यन्ति। उत्सवकाले पारम्परिकव्यञ्जनानि, जनजातिहस्तशिल्पानि, हथकरघउत्पादाः, लोकचित्रकला, जनजातिआभरणानि च प्रदर्श्यन्ते, ये सर्वे आकर्षणस्य केन्द्रं भविष्यन्ति।
उत्तरप्रदेशलोकजनजातिकला–संस्कृतिसंस्थानस्य निदेशकः डॉ. अतुलद्विवेदी नामकः अवदत्—“अयं आयोजनं केवलं सांस्कृतिककार्यक्रमः न, किन्तु भारतस्य सामाजिकसंस्कृतेः जीवदर्शः भविष्यति, यत्र विविधजनजातीनां जीवनशैली, पारम्परिकशिल्पं, लोककला, लोकसंगीतं, आहारविन्यासश्च एकत्र प्रदर्श्यन्ते। जनजातिसमाजस्य वनसंस्कृति, प्रकृतेः प्रति आस्था, सामाजिकसहकारपरम्परा, आत्मनिर्भरजीवनशैली च अस्य आयोजनस्य आत्मा भविष्यति।”
उद्घाटनोत्सवे असमराज्यस्य बर्दोइशिखला–नृत्यम्, ओडिशाराज्यस्य डुरुवाजनजातिनृत्यम्, महाराष्ट्रस्य लिङ्गोनृत्यम्, मध्यप्रदेशस्य भगोरिया–गुदुमबाज–नृत्ये, उत्तरप्रदेशस्य बुक्सा–शैला–झीझी–मादलवादनानि, बिहारस्य संथालनृत्यम् आकर्षणकेंद्ररूपेण आसन्। तत्र बीनवादनं, जादू–रंगोली–नटनटी–बहुरूपकप्रस्तुतयः अपि अभवन्।
हिन्दुस्थान समाचार