दुधवायाः पार्श्वे चंदनचतुष्पदे 5 एकड़मिते निमास्यते नेचर एंड वेलनेस टूरिज्म इत्येषां नूतनं केंद्रम् : जयवीरसिंहः
उत्तर प्रदेश ईको टूरिज्म विकासपरिषदः बीवीजी इंडिया लिमिटेड इत्येषां जाता सहमतिः लखनऊ, 13 नवंबरमासः (हि.स.)। उत्तरप्रदेशस्य प्रसिद्धं ईको-पर्यटनस्थलं दुधवनामकं राष्ट्रियोद्यानं इदानीं पर्यटनक्षेत्रे नूतनानि अध्यायानि लिखितुं प्रवर्तते। लखीमपुरखीर
पर्यटन एवं संस्कृति मंत्री जयवीर सिंह


उत्तर प्रदेश ईको टूरिज्म विकासपरिषदः बीवीजी इंडिया लिमिटेड इत्येषां जाता सहमतिः

लखनऊ, 13 नवंबरमासः (हि.स.)। उत्तरप्रदेशस्य प्रसिद्धं ईको-पर्यटनस्थलं दुधवनामकं राष्ट्रियोद्यानं इदानीं पर्यटनक्षेत्रे नूतनानि अध्यायानि लिखितुं प्रवर्तते। लखीमपुरखीरीजनपदे चन्दनचौकीग्रामे प्रायः पञ्चएकरपरिमिते क्षेत्रे ‘होलिस्टिक्-वेलनेस्-टूरिज्म्’ इति विषयवस्तुनि अत्याधुनिकसुविधाभिः सहितं विशेषं आवासीयं पर्यटनएककं विकास्यते।

उत्तरप्रदेशस्य पर्यटनसंस्कृतिमन्त्री जयवीरसिंहः गुरुवासरे उक्तवान् यत् एषा पहल् दुधवं केवलं वन्यजीवप्रेमिणां प्रमुखं गन्तव्यम् एव न, अपि तु स्वास्थ्यं प्रकृतिः शान्तिः च अन्विष्यन्तीनां पर्यटकानां कृते आदर्शं अनुभवकेन्द्रं भविष्यति।

पर्यटनमन्त्री अवदत् यत् अत्र पर्यटकानां कृते विविधानां श्रेणीभ्यः लग्जरी-कॉटेज्-नामकानि गृहाणि निर्मास्यन्ते। एते कॉटेज् न केवलं आधुनिकसुविधाभिः सुसज्जिताः भविष्यन्ति, अपि तु प्रकृतेः मध्ये विश्रान्तिपूर्णं सुखदं च अनुभवम् अपि दास्यन्ति। परिसरमध्ये पर्यटकानां विशेषानुभवाय क्रीडासुविधाः अन्याश्च उपलभ्याः भविष्यन्ति। आगन्तुकानां कृते योगः ध्यानं वेलनेस्सेवाश्च अपि व्यवस्थास्यन्ते। एतेषां सुविधानां आरक्षणं उत्तरप्रदेशपर्यटनविभागस्य उप्र-ईको-टूरिज्म्-विकास-बोर्डस्य च वेबसाइट्सु उपलब्धं भविष्यति।

संचालनरक्षणार्थं उत्तरप्रदेशईको-टूरिज्मविकासबोर्डस्य बीवीजी-इण्डिया-लिमिटेड्-नामककम्पन्याः च मध्ये करारः संपन्नः। अस्मिन् अवसरि पर्यटनमहानिदेशकः राजेशकुमारद्वितीयः, ईको-टूरिज्म्-विकास-बोर्डस्य अपरनिदेशकः पुष्पकुमारः, कम्पनीस्य चीफ्-ग्रोथ्-ऑफिसर् जितेन्द्रवालियः च उपस्थिताः आसन्।

पर्यटनसंस्कृतिमन्त्री जयवीरसिंहः अवदत् यत् दुधवः केवलं उत्तरप्रदेशस्य न, अपि तु सर्वस्य भारतस्य प्रमुखं ईको-गन्तव्यं अस्ति। अत्र प्रस्ताविता वेलनेस्-एकका देशीयविदेशीयपर्यटकान् प्रकृतेः गोदामध्ये लग्जरी-वेलनेस्-नामकं अद्भुतानुभवं दास्यति। अस्य परियोजनायाः फलस्वरूपेण दुधवाक्षेत्रे पर्यटनं नूतनानि शिखराणि स्प्रक्ष्यति, स्थानिकयुवानां कृते च रोजगारस्य बहवः अवसराः सृज्यन्ते।

---------

हिन्दुस्थान समाचार