Enter your Email Address to subscribe to our newsletters

उत्तर प्रदेश ईको टूरिज्म विकासपरिषदः बीवीजी इंडिया लिमिटेड इत्येषां जाता सहमतिः
लखनऊ, 13 नवंबरमासः (हि.स.)। उत्तरप्रदेशस्य प्रसिद्धं ईको-पर्यटनस्थलं दुधवनामकं राष्ट्रियोद्यानं इदानीं पर्यटनक्षेत्रे नूतनानि अध्यायानि लिखितुं प्रवर्तते। लखीमपुरखीरीजनपदे चन्दनचौकीग्रामे प्रायः पञ्चएकरपरिमिते क्षेत्रे ‘होलिस्टिक्-वेलनेस्-टूरिज्म्’ इति विषयवस्तुनि अत्याधुनिकसुविधाभिः सहितं विशेषं आवासीयं पर्यटनएककं विकास्यते।
उत्तरप्रदेशस्य पर्यटनसंस्कृतिमन्त्री जयवीरसिंहः गुरुवासरे उक्तवान् यत् एषा पहल् दुधवं केवलं वन्यजीवप्रेमिणां प्रमुखं गन्तव्यम् एव न, अपि तु स्वास्थ्यं प्रकृतिः शान्तिः च अन्विष्यन्तीनां पर्यटकानां कृते आदर्शं अनुभवकेन्द्रं भविष्यति।
पर्यटनमन्त्री अवदत् यत् अत्र पर्यटकानां कृते विविधानां श्रेणीभ्यः लग्जरी-कॉटेज्-नामकानि गृहाणि निर्मास्यन्ते। एते कॉटेज् न केवलं आधुनिकसुविधाभिः सुसज्जिताः भविष्यन्ति, अपि तु प्रकृतेः मध्ये विश्रान्तिपूर्णं सुखदं च अनुभवम् अपि दास्यन्ति। परिसरमध्ये पर्यटकानां विशेषानुभवाय क्रीडासुविधाः अन्याश्च उपलभ्याः भविष्यन्ति। आगन्तुकानां कृते योगः ध्यानं वेलनेस्सेवाश्च अपि व्यवस्थास्यन्ते। एतेषां सुविधानां आरक्षणं उत्तरप्रदेशपर्यटनविभागस्य उप्र-ईको-टूरिज्म्-विकास-बोर्डस्य च वेबसाइट्सु उपलब्धं भविष्यति।
संचालनरक्षणार्थं उत्तरप्रदेशईको-टूरिज्मविकासबोर्डस्य बीवीजी-इण्डिया-लिमिटेड्-नामककम्पन्याः च मध्ये करारः संपन्नः। अस्मिन् अवसरि पर्यटनमहानिदेशकः राजेशकुमारद्वितीयः, ईको-टूरिज्म्-विकास-बोर्डस्य अपरनिदेशकः पुष्पकुमारः, कम्पनीस्य चीफ्-ग्रोथ्-ऑफिसर् जितेन्द्रवालियः च उपस्थिताः आसन्।
पर्यटनसंस्कृतिमन्त्री जयवीरसिंहः अवदत् यत् दुधवः केवलं उत्तरप्रदेशस्य न, अपि तु सर्वस्य भारतस्य प्रमुखं ईको-गन्तव्यं अस्ति। अत्र प्रस्ताविता वेलनेस्-एकका देशीयविदेशीयपर्यटकान् प्रकृतेः गोदामध्ये लग्जरी-वेलनेस्-नामकं अद्भुतानुभवं दास्यति। अस्य परियोजनायाः फलस्वरूपेण दुधवाक्षेत्रे पर्यटनं नूतनानि शिखराणि स्प्रक्ष्यति, स्थानिकयुवानां कृते च रोजगारस्य बहवः अवसराः सृज्यन्ते।
---------
हिन्दुस्थान समाचार