Enter your Email Address to subscribe to our newsletters

आगरा, 13 नवम्बरमासः (हि.स.)।मध्यप्रदेशस्य बागेश्वरपीठस्य पीठाधीश्वरः पण्डितधीरेंद्रशास्त्रिणः नेतृत्वे आयोजिताः दशदिवसीया “सनातनएकतापदयात्रा” इत्यस्य आरम्भः दिल्लीस्थात् कात्यायनीदेवीमन्दिरात् अभवत्, यस्याः समापनं भगवान् श्रीकृष्णस्य नगर्यां वृन्दावने स्थिते श्रीबाङ्केबिहारीमन्दिरे भविष्यति।
अस्याः पदयात्रायाः मुख्यो उद्देशः हिन्दूसमाजे एकजुटतां, ऐक्यं, समरसतां च वर्धयितुं, ब्रजप्रदेशस्य अलौकिकसनातनसंस्कृतेः विषये जनजागरणं च स्थापयितुं अस्ति। गुरुवासरे सप्तमदिनाङ्के नवम्बरमासस्य सप्तमे दिवसे पण्डितधीरेंद्रशास्त्रिणा नेतृत्वे दिल्लीछतरपुरे स्थितात् कात्यायनीदेवीमन्दिरात् प्रारब्धा एषा सनातनएकतापदयात्रा हरियाणायां फरीदाबाद–पलवल–मथुरासमीपस्थितकोटवनप्रदेशं प्रति सप्तमे दिने आगता। गुरुवासरे एषा यात्रा कोटवनमण्डीसमित्यां विश्रामं करिष्यति, शुक्रवासरे तु अग्रिमपड़ावं प्रति प्रस्थित्या भविष्यति।
आग्रानगरात् सहस्रशः सनातनविचारधारायुक्ताः, बागेश्वरधामसंलग्नाः भक्ताः श्रद्धालवः च यात्रासहभागार्थं आग्रात् निर्गताः। यात्रायाः समापनं नवम्बरमासस्य षोडशदिनाङ्के वृन्दावनस्थिते बाङ्केबिहारीमन्दिरे भविष्यति, यत्र विशालजनसभा अपि आयोजनीया। ब्रजप्रदेशे मथुराजनपदे प्रवासकाले यात्रा मथुरायाः विविधानि धार्मिकस्थलानि गत्वा अन्ततः वृन्दावनं प्राप्स्यति।
धीरेंद्रशास्त्रिणः प्रति स्थानीयबृजवासिनां अपारश्रद्धा आकर्षणं च दृश्यते। आग्रात् अपि सहस्रशः तस्य अनुयायिनः यात्रायाम् सम्मिलन्ति। आग्रायाः हिन्दूमहासभायाः जिलाध्यक्षया मीरा राठौर इत्यस्याः नेतृत्वे अनेकाः कार्यकर्तारः अपि मथुरां प्राप्ताः।
बागेश्वरपीठसंलग्नः सनातनएकतासंस्थायाः आग्रासंयोजकः पुष्कलगुप्तः उक्तवान् यत् सः स्वसहस्रसंख्यकसहचरैः सह मथुरां प्राप्तः अस्ति, यात्रायां सम्मिल्य पण्डितधीरेंद्रशास्त्रिणः सान्निध्यं लभते।
यात्रादृष्ट्या आग्रानगरस्थे दिल्ली–आग्राराजमार्गे (हाईवे) यातायातव्यवस्था परिवर्तिता। आग्रायां राष्ट्रियमार्गे (एनएच–१९) सञ्चरन्तः अधिकांशभारीवाहनाः यमुनाएक्सप्रेसवे इत्यत्र परिवर्तिताः। आग्रायाः यातायात–उपपुलिसअधिकारी (डीसीपी) सोनमकुमार इत्यनेन उक्तं यत् नवम्बरमासस्य त्रयोदशदिनाङ्कात् षोडशदिनाङ्कपर्यन्तं आग्रा–दिल्ली राष्ट्रियमार्ग–१९ इत्यस्य मार्गविन्यासः परिवर्तितः। ग्वालियर–कानपुरदिशातः आग्रां प्रति आगच्छन्तः भारीवाहनाः रैपुराजाट–अण्डरपासतः यूटर्नं कृत्वा यमुनाएक्सप्रेसवेना निर्गमिष्यन्ति। आग्रात् दिल्लीं प्रति गच्छन्तः भारवत्–वाणिज्यिकवाहनाः रिफाइनरीपर्यन्तं ग्राम्यअण्डरपासं गत्वा नवनिर्मितेन मथुरा–बरेलीराजमार्गेण यमुनाएक्सप्रेसवे प्रति गन्तुं शक्नुवन्ति।
---------------
हिन्दुस्थान समाचार