Enter your Email Address to subscribe to our newsletters

कोलकाता, 12 नवम्बरमासः (हि. स.)।
पश्चिमबंगालराज्ये मतदाता–सूची विशेषगहन–पुनरीक्षण (एसआईआर) अभियाने अन्तर्गत एन्यूमरेशन–फॉर्म वितरणकार्यः अभूतपूर्वस्तरं प्राप्तम्। राज्यमुख्यनिर्वाचनअधिकारी (सीईओ) कार्यालयस्य बुधवासरे रात्रि ८ वादने प्रकाशित ताजा प्रतिवेदनानुसार, अद्यावधि समग्रे राज्ये ६.९८ कोटिः अर्थात् ९१.१९% एन्यूमरेशन–आवेदनानि वितरितानि।
अयं अभिलेखः गत २४ घटिकासु उल्लेखनीय–प्रगतिको दर्शयति। मंगलवारस्य तुलने बुधवासरे फॉर्म–वितरणे लगभग ११ लाखस्य वृद्धिः दृष्टा। अधिकारीणां कथनानुसार, अभियाने तीव्रगतिकरणं राज्य–बूथ–स्तरीय अधिकारीणां (बीएलओ) तथा निर्वाचनकर्मचारिणां निरंतरपरिश्रमेण साध्यते।
सीईओ कार्यालयेन उक्तम् — राज्यस्य २९४ विधानसभाक्षेत्रेषु नियताः लगभग ८०,००० बीएलओ मतदातृगृहे गत्वा द्विप्रतिक–एन्यूमरेशन–आवेदनवितरणं कुर्वन्ति। एकं प्रतिं मतदातृपथे यथावत् सञ्चियते, अन्यताम् निर्वाचन कार्यालये समर्पितम्। अधिकारीणाम् अनुसारम्, वर्ष २००२ पश्चात् प्रथमवारम् एतेषु मतदातासूची गहनपुनरीक्षणं क्रियते। प्रायः २३ वर्षानन्तरं चलति एषा व्यापक–प्रक्रिया, यस्य उद्देश्यः मतदाता–सूची पूर्णतया अद्यतन तथा त्रुटिरहितं कर्तुं। सीईओ कार्यालयेन सूचितम् — आगामीदिनेषु तानि क्षेत्राणि विशेष–ध्यानं लप्स्यन्ते यत्र वितरणगति अपेक्षया मन्दः आसीत्। तत्र अतिरिक्त–पर्यवेक्षकाणां नियुक्तिः तथा सहायककर्मचारिणां संख्या वृद्धिं निर्देशितम्।
अभियाने कतिपय जनपदेषु बीएलओ तथा राजनैतिक–कर्मचारिणां मध्ये सौम्य–संघर्षः अभवत्। निर्वाचन–आयोगेन उक्तेषु घटनासु संबंधितजनपदेषु प्रतिवेदनं आदिष्टं तथा चेतावनी प्रदत्तम् — कस्यापि प्रकारस्य विघ्नं वा हिंसां न सह्यते।
एसआईआर–अभियानं ९ दिसम्बरपर्यन्तं प्रवर्तमानं भविष्यति। ततः सत्यापन–प्रक्रियायाः समाप्त्यन्तरं अद्यतन–मतदाता–सूची जनवरी २०२६ मासे प्रकाशितः भविष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता