कन्नौजम् : सामूहिक विवाह योजनायाः अंतर्गतः 140 युगलानां विवाहः सम्पन्नः
कन्नौजम् , 13 नवम्बरमासः (हि. स.)।जनपदस्य विमला देवी ब्रजमोहन अन्तरविद्यालये, सरायप्रयाग-तालग्रामस्थाने अद्य ‘मुख्यमंत्री सामूहिकविवाहयोजना’ अन्तर्गतं भव्यः सामूहिकविवाहसमारोहः सम्पन्नः। अस्मिन् अवसरे छिबरामऊविधानसभाया विधायकाऽर्चना पाण्डे तथा जिला
कन्नौज। सामूहिक विवाह योजना के अंतर्गत 140 जोड़ों का विवाह सम्पन्न


कन्नौज। सामूहिक विवाह योजना के अंतर्गत 140 जोड़ों का विवाह सम्पन्न


कन्नौज। सामूहिक विवाह योजना के अंतर्गत 140 जोड़ों का विवाह सम्पन्न


कन्नौजम् , 13 नवम्बरमासः (हि. स.)।जनपदस्य विमला देवी ब्रजमोहन अन्तरविद्यालये, सरायप्रयाग-तालग्रामस्थाने अद्य ‘मुख्यमंत्री सामूहिकविवाहयोजना’ अन्तर्गतं भव्यः सामूहिकविवाहसमारोहः सम्पन्नः। अस्मिन् अवसरे छिबरामऊविधानसभाया विधायकाऽर्चना पाण्डे तथा जिलाधिकारी आशुतोषमोहन अग्निहोत्रिः उपस्थितौ आस्ताम्। अस्मिन् समारोहि कुलं १४० दम्पत्योः विवाहः सम्पन्नः, यस्मिन् नव (०९) दम्पत्यः मुस्लिमसमाजात् आसन्।

अस्मिन् सन्दर्भे विधायकाऽर्चना पाण्डे सर्वान् नवविवाहितदम्पतीन् आशीर्वादं शुभाशंसाः च दत्त्वा अवदत् यत् “मुख्यमंत्री सामूहिकविवाहयोजना” इति समाजस्य सर्ववर्गेभ्यः सम्मानपूर्वकं विवाहं सम्पादयितुं अवसरं प्रददाति। एषा योजना न केवलं सामाजिकसमरसतां दृढयति, अपि तु आर्थिकदृष्ट्या दुर्बलपरिवाराणाम् अपि महान् उपकारः भवति। सा उक्तवती यत् जनपदकन्नौज्नाम्नि अस्याः योजनायाः प्रगति संतोषजनका अस्ति, यत् जनानां सकारात्मकभावेन अस्याः योजनायाः स्वीकृतिं दर्शयति।

अस्मिन् अवसरे जिलाधिकारी आशुतोषमोहन अग्निहोत्रिः सर्वेभ्यः वरवधुभ्यः वैवाहिकजीवनस्य हार्दिकं शुभाशंसनं आशीर्वादं च दत्त्वा अवदत् यत्“मुख्यमंत्री सामूहिकविवाहयोजना समाजस्य दुर्बलवर्गस्य उत्थानाय एकं सशक्तं पादानं अस्ति। एषा केवलं आर्थिकसहायता न, किन्तु सामाजिकसमानता-सम्मानयोः प्रतीकः अपि अस्ति। प्रशासनस्य लक्ष्यं अस्ति यत् का अपि कन्या आर्थिकाभावात् विवाहात् वञ्चिता न भवेत्। शासनस्य मंशानुसारं योजना पूर्णपारदर्शकत्वेन गरिमया च सह क्रियते।”

जिलासमाजकल्याणाधिकारी वेदप्रकाशमिश्रः अवदत् यत् योजनान्तर्गतं प्रति दम्पत्ये ₹१,००,००० (एकलक्ष) रुप्यकाणां व्ययः भवति, यस्मात् ₹६०,००० कन्यायाः खातं प्रति हस्तान्तरीकृतानि भवन्ति। अवशिष्टेभ्यः धनराशेः ₹२५,००० मूल्ये उपहारसामग्री दीयते, तथा ₹१५,००० विवाहसमारोहे व्यय्यते।

समारोहे मुख्यविकासाधिकारी रामकृपालचौधरी, खण्डप्रमुखः, खण्डविकासाधिकारी, जनप्रतिनिधयः, अधिकारीगणः, वरवध्वोः बन्धवः च बहुसंख्यया उपस्थिताः आसन्।

हिन्दुस्थान समाचार