Enter your Email Address to subscribe to our newsletters

- संस्कृति–प्रकृति–प्रेम–चेत्यादिनाम् अद्वितीयः संगमः अस्ति कूनो फॉरेस्ट रिट्रीट इति -राज्यमन्त्री लोधी
भोपालम्, 14 नवम्बरमासः (हि.स.)।मध्यप्रदेशस्य सा भूमिः, यस्या: सप्ततिवर्षपरं चीतानां पुनरागमनम् अभवत्, अधुना प्रकृतेः साहसस्य संस्कृतेश्च अनूठस्य उत्सवस्य साक्षी भूयते। प्रदेशस्य श्योपुरे स्थितस्य कूनो नेशनल पार्कस्य रमणीयवातावरणे शुक्रवासरस्य सायं विलम्बेन “कूनो फॉरेस्ट रिट्रीट” इत्यस्य द्वितीयसंस्करणस्य भव्यः उद्घोषः अभवत्।
अस्मिन् अवसरे पर्यटन–संस्कृति–विभागस्य राज्यसचिवः (स्वतन्त्रप्रभार) धर्मेन्द्र भावसिंह लोधी अवोचत् यत् — मुख्यमन्त्री डॉ. मोहनयादवस्य मार्गदर्शनम् अनुसृत्य आयोजितस्य “कूनो फॉरेस्ट रिट्रीट” इत्यस्य उद्देश्यं पर्यटनं वन्यजीवनं संस्कृति च एतेषां त्रयाणाम् अद्वितीयं संगमं पर्यटकानां प्रति अविस्मरणीयं रूपेण प्रस्तुतुम्। एतत् आयोजनम् अन्तर्राष्ट्रीयपटलपर चीतानां निकेतनं “कूनो” इत्येतत् एकं प्रमुखं ‘सस्टेनेबल टूरिज्म्’ गन्तव्यं करिष्यति तथा स्थानीयकलाम्, शिल्पम्, व्यञ्जनानि च विश्वमञ्चे प्रतिष्ठापयित्वा आत्मनिर्भरमध्यप्रदेश इति संकल्पं दृढं करिष्यति।
मध्यप्रदेश–टूरिज्म्–बोर्ड् इत्यनेन आयोजितस्य अस्य प्रतिष्ठितोत्सवस्य औपचारिकं शुभारम्भं सहरिया विकास अभिकरणस्य अध्यक्षः (राज्यमंत्रीदर्जा) सीताराम आदिवासी दीपप्रज्वलनपूर्वकं कृतवान् ।
‘कूनो’ भविष्यति इको-टूरिज्म् इत्यस्य राष्ट्रीयं गन्तव्यम्
पर्यटन–संस्कृतिविभागस्य अपरमुख्यसचिवः तथा म.प्र. टूरिज्म्-बोर्डस्य प्रबन्धसंचालकः शिवशेखरशुक्लः अवोचत् यत् एतत् आयोजनं प्रदेशस्य प्राकृतिकधरोहरायाः, वन्यजीवसंरक्षणस्य, समृद्धसांस्कृतिकपरम्पराणां च उत्सवः अस्ति। सः उक्तवान् — “एषः उत्सवः केवलं आयोजनम् एव न, अपितु अन्तर्राष्ट्रीयस्तरे प्रशंसितायाः चीता-पुनर्वास-परियोजनायाः अपि उत्सवः अस्ति। अस्माकं उद्देश्यं पर्यटकान् प्रकृतेः समीपं नयितुम्, स्थानीयसमुदायाय आजीविकासम्भावनाः दातुम्, तथा मध्यप्रदेशं राष्ट्रीये इको-टूरिज्म्-मानचित्रे नूतनां प्रतिष्ठां दातुम्।”
प्रकृतेः अङ्के अविस्मरणीयानुभवः
इवोक्-कैंपिंग् इत्यस्य सहयोगेन आयोजितं एतत् फॉरेस्ट-रिट्रीट् आगन्तुकानां कृते अनुभवपूर्णं कोशं इव आगतम्। कूनोप्रदेशस्य प्राकृतिकसौन्दर्यस्य मध्ये पञ्चविंशति (२५) लक्सरी ऑल-सीज़न् ग्लैंपिंग् टेंट् स्थाप्यन्ते, ये पर्यटकान् प्रकृतेः अङ्के वासस्य अद्भुतावसरं ददाति। अस्मिन् रिट्रीटे वन्यसफारी (जंगल-सफारी) सह स्थलगत्या तथा वायुसारिताः साहसिकक्रियाः, योग–ध्यान-सत्राणि, ग्रामभ्रमणम्, वेलनेस्-गतिविधयः च अपि सम्मिलिताः।
सांस्कृतिकसन्ध्या मनांसि मोहयामास
उद्घाटनसमये आयोजिताया: सांस्कृतिकसन्ध्यायाः मनोरमप्रस्तुतयः दर्शकान् मंत्रमुग्धान् अकुर्वन्। पारम्परिकः बधाई-नृत्यः भगवान् राम–कृष्णयोः जन्म-प्रसङ्गान् जीवितवत् प्रदर्शितवान्; बुन्देलखण्डस्य प्रसिद्धः नौरता-नृत्यः प्रदेशस्य समृद्धायाः लोकपरम्परायाः परिचयं दत्तवान्।
एतैः प्रस्तुतिभिः सह उत्सवे स्थानीयहस्तकला तथा जनजातीयकलायाः प्रदर्शने अपि व्यवस्था कृता अस्ति, या पर्यटकान् प्रदेशस्य संस्कृत्या गाढतया संयोजयिष्यति। अस्मिन् अवसरि पर्यटन-बोर्ड्, वनविभागः, स्थानीय-प्रशासनस्य वरिष्ठाधिकारीणः उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता