Enter your Email Address to subscribe to our newsletters

जम्मू, 15 नवम्बरमासः (हि.स.)।
राष्ट्रीयगीतस्य वन्दे मातरम् इस्य 150 तमवर्षोत्सवनिमित्तं डोडाजनपदे पुरातनयानस्थानके भव्यः कार्यक्रमः भाजपाडोडाजनपदेन आयोजितः। एषः कार्यक्रमः केन्द्रसर्वकारया आरब्धस्य राष्ट्रव्यापिनः उत्सवशृङ्खलायाः अङ्गम् आसीत्, यत्र डोडा-जनपदस्य नाना-भागेभ्यः नागरिकाणां विशालः सहयोगः दृष्टः।
भाजपा-जम्मूकश्मीरराज्यस्य सचिवः पवनः शर्मा इत्यनेन संघर्षग्रस्तप्रदेशत्वात् शान्ति–एकताचिह्नत्वम् प्रति डोडाप्रदेशे कृतेन रूपान्तरेण प्रशंसा अभिहिता। वन्दे मातरम् इत्यस्य देशभक्तिपूर्ण-उत्साहस्य प्रतिध्वनिं प्रकाशयितुं डोडायाः महत्त्वपूर्णं योगदानम् अपि तेन निर्दिष्टम्। स्वदेशी-आन्दोलनस्य भारतस्य स्वतंत्रता-संग्रामस्य च काले अस्य गीतस्य ऐतिहासिकमहत्त्वं विस्तरेण वर्ण्य, राष्ट्रं एकताबद्धं कर्तुं तस्य प्रभावः प्रकाशितः।
शर्मा इत्यनेन राष्ट्रीयचिह्नानि, राष्ट्रैक्यं च दुर्बलं कर्तुं प्रयुक्त-उक्तीनां निमित्तं नेशनल-कॉन्फ्रेंस, पीडीपी, काँग्रेस इत्यादि-नेतृत्वानि अपि आलोचितानि। जम्मू–कश्मीरनिवासिनः अधुना अधिकं विवेकिनो जाता इति, तथा तादृश-आक्षेपाणां यथार्थ-उद्देश्यान् सम्यक् अवगच्छन्ति इति च तेन उक्तम्।
भाजपाजनपदाध्यक्षः बाबूरामशर्मा इत्यनेन अस्य उत्सवस्य भारतस्य राष्ट्रीय-स्वरूपे, तस्य अचलदेशभक्तौ च डोडा-जनपदस्य दृढप्रतिबद्धतां सूचयन्ति इति उच्यते। डोडा-वासिनः भारतस्य समृद्ध-परम्परायाः गौरवपूर्णपालकाः सन्ति, ऐक्यस्य राष्ट्रीयगौरवस्य च सदैव स्तम्भाः इति तेन अवदत्। डोडा–पश्चिमस्य विधायकः शक्तिः परिहारः राष्ट्रीय-ऐक्यस्य प्रतीकत्वेन, स्वतंत्रतायै जागरणसूचनेव च वन्दे मातरम् इत्यस्य प्रभावशाली-विरासतां चिन्तितवान्। तेन डोडा-निवासिनः स्वदेशी-आन्दोलनस्य समर्थनाय प्रेरिताः, समृद्धसार्वभौमभारतस्य निर्माणाय आर्थिकात्मनिर्भरत्वस्य महत्त्वं बलात् सूचितम्।
भद्रवाहविधानसभा-क्षेत्रस्य विधायकः अपि भारतस्य राष्ट्रीय-चिह्नानां संरक्षणस्य सभ्यतागत-गौरवस्य च रक्षणे महत्त्वं भावुकतया उक्तवान्। अस्मिन् सन्दर्भे युवावर्गस्य माध्यमेन विशेषतया राष्ट्रपरम्परायाः सम्मानः, आदरश्च कर्तव्यः इति आह्वानं कृतम्। कार्यक्रमस्य अन्तर्भागतया सर्वे उपस्थिताः स्वदेशीशपथं स्वीकृतवन्तः—यत्र देशीयनिर्मित-उत्पादानां समर्थनम्, भारतीय-उद्योगानां प्रोत्साहनम्, आत्मनिर्भरभारतस्वप्नस्य साकारणं च समुच्चारितम्।
हिन्दुस्थान समाचार / अंशु गुप्ता