जयपुर-(भ्रमनस्थलं) छायाचित्र-प्रदर्शनेः उद्घाटनम् उपमुख्यमंत्री दीया कुमारी करिष्यति
जयपुरम्, 15 नवंबरमासः (हि.स.)। गुलाबी-नगरेः स्थापना-दिवसस्य अवसरस्य निमित्तम् राजस्थानछायाचित्र-उत्सवस्य अन्तर्गतं जयपुरवारस्यम् छायाचित्र-चित्रकलाप्रदर्शनेः चतुर्थः ऋतुर्भेदः (सीजन) रविवासरे आईटीसी राजपूताना इत्यस्य वेलकम् आर्ट् गैलरी-नाम्नि प्रार
जयपुर हेरिटेज फोटो प्रदर्शनी का उप मुख्यमंत्री दीया कुमारी करेंगी उद्घाटन


जयपुरम्, 15 नवंबरमासः (हि.स.)। गुलाबी-नगरेः स्थापना-दिवसस्य अवसरस्य निमित्तम् राजस्थानछायाचित्र-उत्सवस्य अन्तर्गतं जयपुरवारस्यम् छायाचित्र-चित्रकलाप्रदर्शनेः चतुर्थः ऋतुर्भेदः (सीजन) रविवासरे आईटीसी राजपूताना इत्यस्य वेलकम् आर्ट् गैलरी-नाम्नि प्रारभ्यते। रविवासरे प्रदर्शनेः शुभारम्भम् उपमुख्यमंत्री दीया कुमारी करिष्यन्ति। एषा प्रदर्शनी षोडशतः नवविंशतितम-नवम्बर-मास-पर्यन्तं प्रवर्तिष्यते।

अस्मिन् प्रदर्शने नागरिका: पुरातन-नूतन-जयपुर-नगरयोः छायाचित्राणि एकस्मिन् एव छदने दृष्टुं अवसरं प्राप्स्यन्ति। प्रदर्शित-कृतिषु वारस्यम्-स्मारकानि, वॉल्-सिटी-प्रदेशः, देवालयाः, पारम्परिक-उत्सवाः, पुरातन-गल्यः, जयपुरनगरस्य जीवन्त-संस्कृतिं दर्शयन्ति छायाचित्राणि च समाविष्टानि भविष्यन्ति। एग्ज़ीबिशने अधिक-शताधिकाः छायाचित्रकाराः कलाकाराश्च भागं गृह्णन्ति। दर्शकानां कृते प्रवेशः नि:शुल्कः विनिर्णीतः अस्ति, प्रतिदिन आगच्छद्भ्यः दर्शकेभ्यः उपहार-कूपनापि प्रदानं करिष्यति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता