एकता एव भारतस्य सर्वश्रेष्ठबलम् - सूर्यप्रकाशपालः
मुरादाबादः, 15 नवम्बरमासः (हि.स.)। भाजपा-मुरादाबाद-महानगरस्य तत्वावधानम् अधिगतपूर्वविधानसभा-प्रत्याशी डॉ॰ के॰के॰ मिश्रस्य नेतृत्वे मुरादाबाद-देहात-विधानसभा-क्षेत्रे शनिवासरे सरदार-वल्लभभाई-पटेलस्य १५०-जयन्तेः उपलक्ष्ये “एकता-यात्रा” निरगता। यात्राय
पूर्व विधानस मुरादाबाद देहात विधानसभा धं में निकली एकता यात्रा


मुरादाबादः, 15 नवम्बरमासः (हि.स.)। भाजपा-मुरादाबाद-महानगरस्य तत्वावधानम् अधिगतपूर्वविधानसभा-प्रत्याशी डॉ॰ के॰के॰ मिश्रस्य नेतृत्वे मुरादाबाद-देहात-विधानसभा-क्षेत्रे शनिवासरे सरदार-वल्लभभाई-पटेलस्य १५०-जयन्तेः उपलक्ष्ये “एकता-यात्रा” निरगता। यात्रायां सहस्रशः युवा: अन्ये च जनाः सम्मिलिताः, विविध-विद्यालयेषु अध्ययनरताः छात्र–छात्राश्चापि उपस्थिताः। सर्वैः एकेन स्वरम् “एकभारतं श्रेष्ठभारतं” इति संकल्पः कृतः। यात्रायां मुख्य-अतिथिरूपेण उपस्थिता उत्तरप्रदेश-वंचितवर्ग-आयोगस्य उपाध्यक्षः सूर्यप्रकाशपालः अवदत् यत् अस्माभिः लौहपुरुषेण सरदार-वल्लभभाई-पटेल-नाम्ना निर्दिष्टाः आदर्शाः अनुसरणीयाः, देशस्य प्रगतौ स्वीयं योगदानं दातव्यं च। भारतस्य महान् शक्तिरस्ति एकता एव। सरदार-पटेलस्य दूरदर्शितया एव भारतम् अखण्डरूपेण स्थापितम्।

वंचितवर्ग-आयोग-उपाध्यक्षेन सूर्यप्रकाशपालेन, महानगर-संगठन-प्रभारी मोहनलाल-सैनी, पूर्व-विधानसभा-प्रत्याशी डॉ॰ के॰के॰ मिश्र, भाजपा-महानगर-अध्यक्षः गिरिशभण्डूला इत्येतेन “एकता-यात्रायाः” झण्डी-दर्शनपूर्वक उद्घाटनं कृतम्। यात्रायां उपस्थितैः सर्वैः सामूहिकरूपेण राष्ट्रीय-गीतस्य “वन्दे मातरम्” इति गायनम् कृतम्। यात्रा नवीननगरस्थित मानसरोवर-विद्यालयात् आरभ्य पी॰ए॰सी॰-तिराहा, कांठ-रोड्, मधुबनी-पार्क्, किल्ला-तिराहा, रामगंगाविहारम्, सेल-टैक्स-कार्यालयम् इत्येते मार्गाः अतिक्रम्य आशियाना-कॉलनीस्थित आर॰आर॰के॰-विद्यालये समापिता, यत्र सभायाः आयोजनम् अभवत्।

महानगर-संगठन-प्रभारी मोहनलाल-सैनी अवदत् यत् सरदार-वल्लभभाई-पटेलस्य १५०-जयन्तेः निमित्तेन प्रवहमानम् अभियानम् युवानां मध्ये राष्ट्रीय-गौरवस्य एकता-भावस्य च सुदृढीकरणं करिष्यति। सः अवदत् यत् सरदार-पटेलः राष्ट्र-निर्माता आसीत्। तेन शताधिकाः रियासताः संयोज्य “एक-भारत” इत्यस्य अधिष्ठानं स्थापितम्।

यात्रायाः नेतृत्वं कुर्वन् डॉ॰ के॰के॰ मिश्रः अवदत् यत् सरदार-पटेलस्य दूरदर्शिता-नेतृत्वयोः कृते एव देशः अद्यापि एकेन सूत्रेण बद्धः अस्ति। भारतीय-एकता-अखण्डतयोः संवर्धने सरदार-वल्लभभाई-पटेलस्य योगदानम् अद्वितीयम्। तेन देशस्य शताधिकाः रियासताः एकसूत्रे पिरोत्य भारतम् दृढराष्ट्रं कृतम्। भाजपा-महानगर-अध्यक्षः गिरिशभण्डूला अवदत् यत् “यूनिटी-मार्च” समाजे राष्ट्रीय-एकता-सौहार्दभावयोः सुदृढीकरणं करिष्यति। सरदार-वल्लभभाई-पटेलः रियासताः एकसूत्रे पिरोत्वा अखण्डभारतस्य निर्माणं कृतवान्। अस्यां जयंत्यां अस्माभिः तस्य आदर्शान् अनुसरणीयान् मन्यमानैः संकल्पः कर्तव्यः।

अस्य अवसरस्य निमित्तम् गोसेवा-आयोगस्य सदस्यः दीपकगोयलः, विशालत्यागी, दिनेशसिसोदिया, हेमराजसैनी, नवदीपटण्डन्, सर्वेशपटेलः, क्षेत्रीयमीडियासह-प्रभारी निमित्तजयसवालः, महानगर-मीडिया-प्रभारी राजीव-गुप्ता इत्यादयः उपस्थिताः।

हिन्दुस्थान समाचार / अंशु गुप्ता