ग्वालियरम् -जनजातीयगौरवदिवसे प्रस्तुता आदिवासी संस्कृतेः दृश्यम्
विधानसभा-अध्यक्षेन जनपदस्थितेषु २६३६ आदिवासी-परिवारेषु जनमन-आवासेषु गृह-प्रवेशः कृतः। ग्वालियरम्, 14 नवंबरमासः (हि.स.)। मध्यप्रदेशस्य ग्वालियर-जनपदे अपि शनिवासरे धरित्री-आबा भगवतः जनजातिनायक बिरसामुण्डस्य १५०-तम्या जयंत्याः निमित्तं “जनजातीय-गौरव-
जिला स्तरीय उत्सव


विधानसभा-अध्यक्षेन जनपदस्थितेषु २६३६ आदिवासी-परिवारेषु जनमन-आवासेषु गृह-प्रवेशः कृतः।

ग्वालियरम्, 14 नवंबरमासः (हि.स.)। मध्यप्रदेशस्य ग्वालियर-जनपदे अपि शनिवासरे धरित्री-आबा भगवतः जनजातिनायक बिरसामुण्डस्य १५०-तम्या जयंत्याः निमित्तं “जनजातीय-गौरव-दिवसः” इत्यस्य उत्सवः हर्षोल्लासेन आचर्यते। अस्मिन् अवसरे घाटीग्रामे विधानसभा-अध्यक्षेन नरेन्द्रसिंहेन तोमर-नाम्ना मुख्य-अतिथिरूपेण, सामाजिक-न्याय-उद्यानिकी-मन्त्रिणा नारायणसिंहेन कुशवाह-नाम्ना विशेष-सन्निधौ भव्यः जनपदस्तरीयः महोत्सवः आयोजितः। कार्यक्रमे परम्परागत-जनजातीय-वस्त्रैः अलङ्कृताः जनजातिसमुदायस्य बालकाः नानाविधानि सांस्कृतिक-कार्यक्रमाणि नाट्यगीतनृत्तादिभिः प्रस्तुत्य आदिवासी-संस्कृतेः छटा विचकासुः। अस्य कार्यक्रमस्य माध्यमेन २६३६ आदिवासी-परिवाराणां प्रति “पीएम-जनमन-आवास”-नामक-योजनायाः गृह-चाभयः प्रदानाः कृता, अन्येषां च शासकीय-योजनानां हितलाभाः वितरिताः। जनजाति-समुदायस्य प्रतिभाशाली-बालकानां, राज्य-राष्ट्र-स्तरे यशः प्राप्नुवतां च क्रीडकानां सत्कारः अपि कृतः।

विधानसभा-अध्यक्षस्य नरेन्द्रसिंह-तोमरस्य उद्बोधनम्

तोमर-महाभागः कार्यक्रमे स्व-उद्बोधने अवदत्—“जनजाति-नायकेभ्यः प्रत्येकस्य राष्ट्रीय-संघर्षे योगदानं दत्तम् अस्ति, बहवः स्व-जीवनान्यपि न्यवेदयन्। बिरसा-मुण्डा तु एतेषां महानां विभूतीनां मध्ये विशेषः दीपः। भारतवर्षे धनस्य न, किन्तु त्यागस्य, तपस्याः, बलिदानस्य, गुणानां चैव उपासना क्रियते। अतः एव बिरसा-मुण्डा भगवान् इति केवले जनजाति-समुदायस्य न, अपि तु समग्र-राष्ट्रस्य श्रद्धापात्राः। प्रधानमंत्री-नरेन्द्र-मोदी-महाभागस्य प्रेरणया बिरसा-मुण्डा-नाम्ना जनजातीय-गौरव-दिवसस्य आयोजनं राष्ट्रव्यापि क्रियते” इति।

तोमर-महाभागः अवोचत्—“मध्य-राज्य-केन्द्र-सरकारयोः संयुक्त-प्रयत्नैः आदिवासी-समाजस्य असमानता दूरकृता, ते च राष्ट्र-विकासे समभागित्वं प्राप्नुवन्ति। आदिवासी-क्षेत्रेषु क्रान्तिकारी-विकासः परिलक्षितः।” मन्त्रिणः नारायणसिंह-कुशवाहस्य वक्तव्यम्।कुशवाह-महाभागः अवोचत्—“प्रधानमन्त्रिणा नरेन्द्र-मोदी-महाभागेन मुख्यमंत्री-मोहन-यादव-महाभागेन च जनजाति-समुदायस्य कल्याणाय योजनाः योजनाबद्धरूपेण प्रवर्तिताः। बिरसा-मुण्डस्य शौर्य-गाथायाः प्रकाशनं अपि प्रधानमन्त्रिणा कृतम्।”

**विधायकस्य मोहनसिंह-राठौरस्य वचनम्**राठौर-महाभागः अवोचत्—“घाटीग्राम-क्षेत्रस्य आदिवासी-बस्तिषु कुटीराणां स्थाने पक्के-गृहाणि निर्मितानि। ८ कोटि ६४ लक्ष-रूप्यक-मूल्येन १३४ सीसी-मार्गाः अनुमोदिताः, महत्-मार्गत्रयम्, समाजिक-भवनानि च निर्मीयन्ते। समग्रं २१ कोटि ७६ लक्ष-रूप्यक-मूल्येन विकास-कार्याणि स्वीकृतानि। कार्यक्रम-स्थले विभिन्न-विभागानां योजनाः प्रदर्शिताः।”

अतिथयः प्रदर्शनीम् अवलोक्य भगवान् बिरसा-मुण्डस्य चित्रे माल्यार्पणं, दीपप्रज्वलनं च कृत्वा कार्यक्रमं प्रारब्धवन्तः। सहरिया-जनजातेः सदस्यैः अतिथीनां तीर-कमानदानेन, पुष्पाहारैः च स्वागतं कृतम्। गुजरात-नर्मदा-स्थिते राष्ट्रीय-जनजातीय-गौरव-दिवस-कार्यक्रमस्य, जबलपुरतः च राजपाल-मुख्यमन्त्र्योः कार्यक्रमस्य च सजीव-प्रसारणं अपि कृतम्।

सांस्कृतिक कार्यक्रमाःजनजाति-बालकाः मोहना-छात्रावास-छात्रिकाः च परम्परागत-लोक-नृत्यैः सर्वेषां मनांसि हरन्तः आदिवासी-संस्कृतेः जीवन्त-रूपं दत्तवन्तः।

नयापुरास्थिते गृहप्रवेशःधरित्री-आबा भगवान् बिरसा-मुण्डा-स्य १५०-तम्या जयंत्याः निमित्तं नयापुरा-आदिवासी-बस्तौ वेदिक-मन्त्रोच्चारण-मध्ये विधानसभा-अध्यक्षेन गृह-प्रवेश-कार्यक्रमः कृतः। सिरदाबाई, मल्खान-आदिवासी-हितग्राहिणः च चाभादानं प्राप्तवन्तः। समग्र-जिले २६३६ आदिवासी-परिवाराः एकत्रितरूपेण गृह-प्रवेशं कृतवन्तः। यदि इच्छति, तर्हि अहं एतस्य गद्यस्य प्रशासकीय-शैलीयुक्त अधिक परिष्कृत-रूपं संस्कृते सम्यक् समायोजयितुं शक्नोमि।

हिन्दुस्थान समाचार / अंशु गुप्ता