Enter your Email Address to subscribe to our newsletters

वाराणसी, 15 नवम्बरमासः (हि. स.)। वाराणस्यां नगरदक्षिणी-विधानसभा-क्षेत्रस्य विधायकः डॉ॰ नीलकण्ठतिवारीयः शनिवासरे आदिविशेश्वर-वार्ड्-प्रदेशे प्रायः अष्टाविंशति-लक्ष-रूप्यक-व्ययेन सम्पन्नानां विकास-कार्यानां लोकार्पणं कृतवान्। नीचिबाग्-प्रदेशे स्थितस्य प्राचीनस्य “संकट-दहन-हनुमान-मन्दिर”-स्य दिशि गच्छन्तौ द्वौ मार्गौ जीर्णोद्धृतौ कृतौ। तदनन्तरं मुख्यमार्गात् मन्दिरदिशि गच्छन्ति मार्गे द्वौ स्वागत-द्वारौ अपि निर्मितौ।
प्राचीन-हनुमान-मन्दिरस्य दिशि गच्छन् मार्गः अतीव जीर्णः जातः आसीत्। कतिपय-मासपूर्वं क्षेत्र-पर्यटनस्य समये विधायक-नीलकण्ठतिवारीयेन तस्य मार्गस्य निरीक्षणं कृतम्। निरीक्षण-काले मार्गस्य दुष्टस्थितिं दृष्ट्वा विधायकः स्वनिधेः एव जीर्णोद्धार-कार्यार्थं निर्देशम् अदात्, यस्य शिलान्यासः पूर्वमेव कृतः आसीत्। निश्चित-समीक्षासमये कार्यं समाप्तं जातम्, ततः शनिवासरे तेन सर्वेषां कार्याणां लोकार्पणम् अकरोत्। उक्ते मार्गे स्थापिता पुराणी-पटिया अपाकृत्य, पी.सी.सी.-ढलायां कृतायां कोटा-शिलान्यास-कार्यं सम्पन्नम्। विधायकः डॉ॰ नीलकण्ठतिवारीयः अस्मिन् अवसरि पथिकानां स्वच्छ-पीय-जल-व्यवस्थार्थं वाटर-कूलर-उद्घाटनम् अपि कृतवान्। एते सर्वे कार्याः ग्रामीण-अभियन्त्रण-विभागेन विधायक-निधेः द्वारा सम्पन्नाः।
अस्मिन् अवसरे वरिष्ठनेत्रचिकित्सकः अनुरागटण्डनः, गौरीशङ्कर-नेवरः, बबलू-सेठः, तारकेश्वरनाथगुप्तः, नलिन्-नयन-मिश्रः, सन्दीप-चौरसियः, पार्षदः इन्द्रेशसिंहः, अभिजीत्भारद्वाजः, संजयकेशरी, कनकलता-मिश्रा, अमरेश-गुप्ता, अनन्तराज-गुप्ता, श्रवणगुप्ता, रोहितजायसवालः च अन्ये च बहवः कार्यकर्तारः क्षेत्रीय-व्यापारीगणः च उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता