जनसहयोगेन दूरदर्शी-नीतिनां क्रियान्वयनेन झारखण्डप्रदेशस्य समस्याः समाधानं प्राप्नुयुः — राज्यपालः
रांची, 15 नवंबरमासः (हि.स.)। झारखण्डराज्यस्य राजधानी राँची-नगर्यां शनिवासरे राज्य-स्थापनादिने भव्यः कार्यक्रमः आयोजनं कृतः, यस्मिन् राज्यपालः सन्तोषकुमारः गंगवारः, मुख्यमन्त्री हेमन्तः सोरेनः सह राज्यस्य सर्वे मन्त्रीणः अधिकारिणश्च अभिभाषणं कृतवन्त
कार्यक्रम का उदघाटन करते राज्‍य सहित अन्‍य अतिथि


उपस्थित लोगों काे अभिवादन करते मुख्‍यमंत्री


मंच पर उपस्थ्ति राज्‍यपाल और मुख्‍यमंत्री


रांची, 15 नवंबरमासः (हि.स.)। झारखण्डराज्यस्य राजधानी राँची-नगर्यां शनिवासरे राज्य-स्थापनादिने भव्यः कार्यक्रमः आयोजनं कृतः, यस्मिन् राज्यपालः सन्तोषकुमारः गंगवारः, मुख्यमन्त्री हेमन्तः सोरेनः सह राज्यस्य सर्वे मन्त्रीणः अधिकारिणश्च अभिभाषणं कृतवन्तः। अस्मिन् अवसरि राज्यसरकारस्य पक्षतः सञ्चालिताः कल्याणकारी-योजनाः विस्तरेण आवेदिताः।

राज्यपालेन एतानि वचनानि झारखण्डस्य स्थापने २५ वर्षाणि पूर्णानि इति तथा च भगवान् बिरस-मुण्डस्य १५०-तम-जयन्त्याः अवसरः इति मोरहाबादि-मैदाने शनिवासरे आयोजिते मुख्य-समारोहऽस्य मुख्य-अतिथेः रूपेण अभिभाष्यमाणेन उक्तानि।

झारखण्डराज्यस्थापना-समारोहं संबोधितवन्तः राज्यपालः सन्तोषः गंगवारः अवदत् यत् जन-सहकारेण दूरदर्शिनी-नीतिनां प्रभावी-क्रियान्वयनेन च झारखण्डस्य समस्याः समाधानं प्राप्नुयुः। राज्यस्य समीपे शिक्षा, स्वास्थ्य, दारिद्र्यं, बेरोजगारी, पलायनं इत्यादयः चुनौतयः सन्ति, किन्तु गत-२५ वर्षेषु झारखण्ड-सरकाराभिः शिक्षायाः, कृषेः, खननस्य, ऊर्जा-विभागस्य, क्रीडायाः, संस्कृतेः च विविध-क्षेत्रेषु उत्तरोत्तरा प्रगति: प्राप्ता। राज्यपालः अवदत् यत् राज्यस्य प्राकृतिकः खनिज-सम्पदः, सांस्कृतिक-परम्परा, परिश्रमी-नागरिकाश्च तस्य महती शक्तिः। सः धार्मिक-सांस्कृतिक-प्राकृतिक-स्थलानां योजनाबद्ध-विकासस्य आवश्यकतााम् अभिधाय अवदत् यत् तेन न केवलं पर्यटन-वृद्धिः भविष्यति, अपि तु व्यापक-स्तरे नूतन-रोजगार-अवसराः अपि जनिष्यन्ते।

राज्यपालः अवदत् यत् झारखण्डस्य २५ वर्ष-पूर्णता सर्वेषां राज्यवासिनां कृते आत्म-गौरवस्य, आत्म-चिन्तनस्य, आत्म-संकल्पस्य च क्षणः वर्तते। अस्य राज्यस्य स्थापना जन-आकांक्षाणां संघर्षाणां स्वप्नानां च भूमौ स्थापितम्। भगवान् बिरसा-मुण्डा, सिद्धू-कान्हू, नीलांबर-पीतांबर, फूलो-झानो च सर्वान् स्वतंत्रता-सेनान्यः नमस्कारं कृत्वा अवदत् यत् तेषां त्यागः बलिदानं च अस्य पावन-भूमेः गौरवगाथां अधिकं समृद्धां कृतवन्तौ।

पूर्वप्रधानमन्त्री-वाजपेयी-प्रति कृतज्ञता-प्रदर्शनम्।

राज्यपालः झारखण्ड-राज्य-गठनस्य योगदानं दृष्ट्वा पूर्वप्रधानमन्त्री अटल-बिहारी-वाजपेयीं प्रति नमः कृत्वा अवदत् यत् तस्याः दूरदृष्टेः संकल्पस्य च कारणेन एव एतत् राज्यं सम्भूतम्। अवदत् च यत् एषः दिवसः विशेष-महत्त्ववान् अस्ति, यतः भगवतः बिरसामुण्डस्य जयन्तिः अस्ति तथा देशः अपि तस्य जयन्तिं जनजातीयगौरवदिवसरूपेण आचरति। अस्य कृते प्रधानमन्त्री नरेन्द्र-मोदी-प्रति कृतज्ञता व्यक्ताकृतम्, येन भगवतः बिरसा-मुण्डस्य असाधारणं योगदानं राष्ट्रियगौरवेन सम्बद्धम्।

२०५०-तम झारखण्डस्य मार्गचित्रनिर्माणे सर्वकारव्यस्तता — मुख्यमन्त्री

स्थापना-दिवस-समारोहे अध्यक्ष-रूपेण अभिभाषमानः राज्यस्य मुख्यमन्त्री हेमन्तः सोरेनः अवदत् यत् तस्य सरकार २०५०-तम झारखण्डस्य मार्ग-मानचित्रस्य निर्माणे कार्यरताऽस्ति। झारखण्डेन देशे यावन्ति संसाधनानि दत्तानि, तावन्ति अन्येन राज्येन न दत्तानि, अतः झारखण्डः देशात् अपि किञ्चिद् प्राप्तुं अपेक्षते।

मुख्यमन्त्री अवदत् — खनिज-क्षेत्रातिरिक्तेषु अन्येषु विकास-क्षेत्रेषु सर्वकारस्य विशेष-प्रयत्नः अस्ति। राज्यस्य बालकाः क्रीडा-क्षेत्रे कीर्तिं वहन्ति। सरकार राज्यस्य अर्ध-जनसंख्यां सशक्तीकुर्वन्ती अस्ति, तदर्थं बजटम् अपि वर्धितम्। अवदत् च — वयं 'आदिवासी' इति न, किन्तु अस्य देशस्य 'प्रथम-वारिसः' स्मः, अतः वयं देशेन सह समताम् अनुवर्तितुं प्रतिबद्धाः।

गुरूजी-स्मरणेन भावुकतानुभवः — मुख्यमन्त्री

कार्यक्रमे मुख्यमन्त्री भगवान् बिरसा-मुण्डा, सिद्धो-कान्हो च अन्य-वीर-शहीदः प्रति कृतज्ञता व्यक्तवान्। पूर्व-मुख्यमन्त्री 'गुरूजी' शिबू-सोरेनं स्मृत्वा भावुकः अभवत्। अवदत् यत् गुरूजी-सम्बद्धः संघर्षः, बलिदानं, जल-जंगल-जमीन रक्षण-संकल्पश्च राज्यवासिभिः कदापि न विस्मरिष्यते। राज्यस्य सज्जीकरणे सामान्य-जनानां दायित्वम् अपि अवदत्।

कांग्रेस-पक्षस्य झारखण्ड-प्रभारी के.राजू स्व-सम्बोधनस्य समये दिशोम-गुरू शिबू-सोरेन तथा पूर्व-प्रधानमन्त्री राजीव-गान्धेः योगदानं प्रशंस्य अवदत् यत् झारखण्ड-राज्य-गठनार्थं राजीव-गान्धिना समितिः निर्मिता आसीत्, तस्य आधारः एव झारखण्ड-राज्यस्य निर्माणम्। ऋणविमोचन-योजनया राज्यस्य चत्वारं-लक्षं कृषकाः लाभं प्राप्तवन्तः इति अपि अवदत्। हेमन्त-सोरेन-सरकार झारखण्डवासिनां सर्वाकांक्षाः पूर्तुं प्रयतिष्यते।

राजस्व-संग्रहणे झारखण्डस्य नवमं स्थानम् — राधाकृष्णकिशोरः

समारोहं संबोधितवन्तः वित्तमन्त्री राधाकृष्ण-किशोरः अवदत् — अस्माकं सरकार शिक्षा, स्वास्थ्य इत्यादिषु सर्वेषु क्षेत्रेषु निरन्तरं प्रगतिं करिष्यति। आदिवासी-मूलवासी-युवा-विकासेषु सरकार प्रतिबद्धा। राज्यस्य प्रगति-विवरणे अवदत् — राजस्व-संग्रहणे झारखण्डस्य नवमं स्थानम् अस्ति। व्यय-गुणवत्तायां तु अधिकं सुधारः आवश्यकः।

केंद्रसर्वकारं निरूप्य अवदत् — केंद्रीय-कर-हिस्से’ इति १९,००० कोटि-रूप्यकं केंद्रेण न दत्तम्, यत् अत्यन्तं निराशाजनकं। कोयल-कम्पनिषु अपि १.६२ लक्षकोटिरूप्यकं अदत्तम्। यदि केंद्रात् अपेक्षितं सहयोगं स्यात् तर्हि झारखण्डस्य स्थानं देशे प्रथमं स्यात्। विपक्ष-उपस्थितेः अभावं विषये निराशां व्यक्तवान्।

तंतुवाय-सहाय्ये राज्यस्य प्रयासः — संजयः

उद्योगमन्त्री संजय-प्रसाद-यादवः अवदत् — मुख्यमन्त्रिणः हेमन्त-सोरेनस्य नेतृत्वे झारखण्डः शीघ्रं प्रगच्छति। मुख्यमन्त्री सर्वान् मन्त्रिणः निरन्तर-कार्याय प्रेरयन्ति। झारखण्ड-लघु-उद्योग-नीतिः अनुमोदिता, शीघ्रं खाद्य-नीतिः अपि आगमिष्यति। खादी-तसर-विकासः प्राधान्येन क्रियते। राज्यीय-बुनकराणां कृते बाज़ार-प्राप्तेः प्रयत्नः अपि वर्तते।

मैयां योजना, सावित्रीबाई-फुले-योजना — मुख्यसचिवस्य अभिप्रायः

मुख्य-सचिवः अविनाशः कुमारः अवदत् — झारखण्ड-समर्थने मायियां-योजना सावित्रीबाई-फुले-योजना च अतिमहत्त्वपूर्णे स्तः। राज्य-सर्वकार्य-लाभात् वञ्चितान् परिवारान् राज्यसर्वकारः हिराखाद्यपत्रेण- अन्नं ददाति। अन्यतः, कार्यक्रमस्य आरम्भे अतिथिभिः दीप-प्रज्ज्वलनं कृतम्। राज्यपाल-सन्तोष-गंगवार-प्रधान-अतिथेः अन्यान् अतिथीन् च स्मृति-चिह्न-पादप-दानादिभिः सम्मानितवन्तः। भगवान् बिरसा-मुंडस्य गुरूजी-शिबू-सोरेनस्य च संघर्षं लघु-चित्रपटेन प्रदर्शितम्।

समारोहे मुख्यमन्त्रिणः पत्नी विधायक-कल्पना-सोरेन, राज्यसभा-सांसद-महुआ-माजी, कांग्रेस-प्रदेशाध्यक्षः केशव-महतो- कमलेशः, विधायक-अमित-महतो, गृहे विभागस्य प्रधान-सचिवा वन्दना-डाडेल्, राज्यपालस्य अपर-मुख्य-सचिवः नितिन-मदन-कुलकर्णि, DGP तदाशा-मिश्रा, स्वास्थ्य-विभागस्य अपर-मुख्य-सचिवः अजयः सिंहः, रांची-उपायकः मञ्जूनाथः भजंत्री च अन्य अधिकारीणः सह राज्यस्य विविध-जिल्येभ्यः आगताः सहस्रशः जनाः उपस्थिताः।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता