Enter your Email Address to subscribe to our newsletters



रांची, 15 नवंबरमासः (हि.स.)। झारखण्डराज्यस्य राजधानी राँची-नगर्यां शनिवासरे राज्य-स्थापनादिने भव्यः कार्यक्रमः आयोजनं कृतः, यस्मिन् राज्यपालः सन्तोषकुमारः गंगवारः, मुख्यमन्त्री हेमन्तः सोरेनः सह राज्यस्य सर्वे मन्त्रीणः अधिकारिणश्च अभिभाषणं कृतवन्तः। अस्मिन् अवसरि राज्यसरकारस्य पक्षतः सञ्चालिताः कल्याणकारी-योजनाः विस्तरेण आवेदिताः।
राज्यपालेन एतानि वचनानि झारखण्डस्य स्थापने २५ वर्षाणि पूर्णानि इति तथा च भगवान् बिरस-मुण्डस्य १५०-तम-जयन्त्याः अवसरः इति मोरहाबादि-मैदाने शनिवासरे आयोजिते मुख्य-समारोहऽस्य मुख्य-अतिथेः रूपेण अभिभाष्यमाणेन उक्तानि।
झारखण्डराज्यस्थापना-समारोहं संबोधितवन्तः राज्यपालः सन्तोषः गंगवारः अवदत् यत् जन-सहकारेण दूरदर्शिनी-नीतिनां प्रभावी-क्रियान्वयनेन च झारखण्डस्य समस्याः समाधानं प्राप्नुयुः। राज्यस्य समीपे शिक्षा, स्वास्थ्य, दारिद्र्यं, बेरोजगारी, पलायनं इत्यादयः चुनौतयः सन्ति, किन्तु गत-२५ वर्षेषु झारखण्ड-सरकाराभिः शिक्षायाः, कृषेः, खननस्य, ऊर्जा-विभागस्य, क्रीडायाः, संस्कृतेः च विविध-क्षेत्रेषु उत्तरोत्तरा प्रगति: प्राप्ता। राज्यपालः अवदत् यत् राज्यस्य प्राकृतिकः खनिज-सम्पदः, सांस्कृतिक-परम्परा, परिश्रमी-नागरिकाश्च तस्य महती शक्तिः। सः धार्मिक-सांस्कृतिक-प्राकृतिक-स्थलानां योजनाबद्ध-विकासस्य आवश्यकतााम् अभिधाय अवदत् यत् तेन न केवलं पर्यटन-वृद्धिः भविष्यति, अपि तु व्यापक-स्तरे नूतन-रोजगार-अवसराः अपि जनिष्यन्ते।
राज्यपालः अवदत् यत् झारखण्डस्य २५ वर्ष-पूर्णता सर्वेषां राज्यवासिनां कृते आत्म-गौरवस्य, आत्म-चिन्तनस्य, आत्म-संकल्पस्य च क्षणः वर्तते। अस्य राज्यस्य स्थापना जन-आकांक्षाणां संघर्षाणां स्वप्नानां च भूमौ स्थापितम्। भगवान् बिरसा-मुण्डा, सिद्धू-कान्हू, नीलांबर-पीतांबर, फूलो-झानो च सर्वान् स्वतंत्रता-सेनान्यः नमस्कारं कृत्वा अवदत् यत् तेषां त्यागः बलिदानं च अस्य पावन-भूमेः गौरवगाथां अधिकं समृद्धां कृतवन्तौ।
पूर्वप्रधानमन्त्री-वाजपेयी-प्रति कृतज्ञता-प्रदर्शनम्।
राज्यपालः झारखण्ड-राज्य-गठनस्य योगदानं दृष्ट्वा पूर्वप्रधानमन्त्री अटल-बिहारी-वाजपेयीं प्रति नमः कृत्वा अवदत् यत् तस्याः दूरदृष्टेः संकल्पस्य च कारणेन एव एतत् राज्यं सम्भूतम्। अवदत् च यत् एषः दिवसः विशेष-महत्त्ववान् अस्ति, यतः भगवतः बिरसामुण्डस्य जयन्तिः अस्ति तथा देशः अपि तस्य जयन्तिं जनजातीयगौरवदिवसरूपेण आचरति। अस्य कृते प्रधानमन्त्री नरेन्द्र-मोदी-प्रति कृतज्ञता व्यक्ताकृतम्, येन भगवतः बिरसा-मुण्डस्य असाधारणं योगदानं राष्ट्रियगौरवेन सम्बद्धम्।
२०५०-तम झारखण्डस्य मार्गचित्रनिर्माणे सर्वकारव्यस्तता — मुख्यमन्त्री
स्थापना-दिवस-समारोहे अध्यक्ष-रूपेण अभिभाषमानः राज्यस्य मुख्यमन्त्री हेमन्तः सोरेनः अवदत् यत् तस्य सरकार २०५०-तम झारखण्डस्य मार्ग-मानचित्रस्य निर्माणे कार्यरताऽस्ति। झारखण्डेन देशे यावन्ति संसाधनानि दत्तानि, तावन्ति अन्येन राज्येन न दत्तानि, अतः झारखण्डः देशात् अपि किञ्चिद् प्राप्तुं अपेक्षते।
मुख्यमन्त्री अवदत् — खनिज-क्षेत्रातिरिक्तेषु अन्येषु विकास-क्षेत्रेषु सर्वकारस्य विशेष-प्रयत्नः अस्ति। राज्यस्य बालकाः क्रीडा-क्षेत्रे कीर्तिं वहन्ति। सरकार राज्यस्य अर्ध-जनसंख्यां सशक्तीकुर्वन्ती अस्ति, तदर्थं बजटम् अपि वर्धितम्। अवदत् च — वयं 'आदिवासी' इति न, किन्तु अस्य देशस्य 'प्रथम-वारिसः' स्मः, अतः वयं देशेन सह समताम् अनुवर्तितुं प्रतिबद्धाः।
गुरूजी-स्मरणेन भावुकतानुभवः — मुख्यमन्त्री
कार्यक्रमे मुख्यमन्त्री भगवान् बिरसा-मुण्डा, सिद्धो-कान्हो च अन्य-वीर-शहीदः प्रति कृतज्ञता व्यक्तवान्। पूर्व-मुख्यमन्त्री 'गुरूजी' शिबू-सोरेनं स्मृत्वा भावुकः अभवत्। अवदत् यत् गुरूजी-सम्बद्धः संघर्षः, बलिदानं, जल-जंगल-जमीन रक्षण-संकल्पश्च राज्यवासिभिः कदापि न विस्मरिष्यते। राज्यस्य सज्जीकरणे सामान्य-जनानां दायित्वम् अपि अवदत्।
कांग्रेस-पक्षस्य झारखण्ड-प्रभारी के.राजू स्व-सम्बोधनस्य समये दिशोम-गुरू शिबू-सोरेन तथा पूर्व-प्रधानमन्त्री राजीव-गान्धेः योगदानं प्रशंस्य अवदत् यत् झारखण्ड-राज्य-गठनार्थं राजीव-गान्धिना समितिः निर्मिता आसीत्, तस्य आधारः एव झारखण्ड-राज्यस्य निर्माणम्। ऋणविमोचन-योजनया राज्यस्य चत्वारं-लक्षं कृषकाः लाभं प्राप्तवन्तः इति अपि अवदत्। हेमन्त-सोरेन-सरकार झारखण्डवासिनां सर्वाकांक्षाः पूर्तुं प्रयतिष्यते।
राजस्व-संग्रहणे झारखण्डस्य नवमं स्थानम् — राधाकृष्णकिशोरः
समारोहं संबोधितवन्तः वित्तमन्त्री राधाकृष्ण-किशोरः अवदत् — अस्माकं सरकार शिक्षा, स्वास्थ्य इत्यादिषु सर्वेषु क्षेत्रेषु निरन्तरं प्रगतिं करिष्यति। आदिवासी-मूलवासी-युवा-विकासेषु सरकार प्रतिबद्धा। राज्यस्य प्रगति-विवरणे अवदत् — राजस्व-संग्रहणे झारखण्डस्य नवमं स्थानम् अस्ति। व्यय-गुणवत्तायां तु अधिकं सुधारः आवश्यकः।
केंद्रसर्वकारं निरूप्य अवदत् — केंद्रीय-कर-हिस्से’ इति १९,००० कोटि-रूप्यकं केंद्रेण न दत्तम्, यत् अत्यन्तं निराशाजनकं। कोयल-कम्पनिषु अपि १.६२ लक्षकोटिरूप्यकं अदत्तम्। यदि केंद्रात् अपेक्षितं सहयोगं स्यात् तर्हि झारखण्डस्य स्थानं देशे प्रथमं स्यात्। विपक्ष-उपस्थितेः अभावं विषये निराशां व्यक्तवान्।
तंतुवाय-सहाय्ये राज्यस्य प्रयासः — संजयः
उद्योगमन्त्री संजय-प्रसाद-यादवः अवदत् — मुख्यमन्त्रिणः हेमन्त-सोरेनस्य नेतृत्वे झारखण्डः शीघ्रं प्रगच्छति। मुख्यमन्त्री सर्वान् मन्त्रिणः निरन्तर-कार्याय प्रेरयन्ति। झारखण्ड-लघु-उद्योग-नीतिः अनुमोदिता, शीघ्रं खाद्य-नीतिः अपि आगमिष्यति। खादी-तसर-विकासः प्राधान्येन क्रियते। राज्यीय-बुनकराणां कृते बाज़ार-प्राप्तेः प्रयत्नः अपि वर्तते।
मैयां योजना, सावित्रीबाई-फुले-योजना — मुख्यसचिवस्य अभिप्रायः
मुख्य-सचिवः अविनाशः कुमारः अवदत् — झारखण्ड-समर्थने मायियां-योजना सावित्रीबाई-फुले-योजना च अतिमहत्त्वपूर्णे स्तः। राज्य-सर्वकार्य-लाभात् वञ्चितान् परिवारान् राज्यसर्वकारः हिराखाद्यपत्रेण- अन्नं ददाति। अन्यतः, कार्यक्रमस्य आरम्भे अतिथिभिः दीप-प्रज्ज्वलनं कृतम्। राज्यपाल-सन्तोष-गंगवार-प्रधान-अतिथेः अन्यान् अतिथीन् च स्मृति-चिह्न-पादप-दानादिभिः सम्मानितवन्तः। भगवान् बिरसा-मुंडस्य गुरूजी-शिबू-सोरेनस्य च संघर्षं लघु-चित्रपटेन प्रदर्शितम्।
समारोहे मुख्यमन्त्रिणः पत्नी विधायक-कल्पना-सोरेन, राज्यसभा-सांसद-महुआ-माजी, कांग्रेस-प्रदेशाध्यक्षः केशव-महतो- कमलेशः, विधायक-अमित-महतो, गृहे विभागस्य प्रधान-सचिवा वन्दना-डाडेल्, राज्यपालस्य अपर-मुख्य-सचिवः नितिन-मदन-कुलकर्णि, DGP तदाशा-मिश्रा, स्वास्थ्य-विभागस्य अपर-मुख्य-सचिवः अजयः सिंहः, रांची-उपायकः मञ्जूनाथः भजंत्री च अन्य अधिकारीणः सह राज्यस्य विविध-जिल्येभ्यः आगताः सहस्रशः जनाः उपस्थिताः।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता