Enter your Email Address to subscribe to our newsletters

पातालपान्याम् भगवतः बिरसा-मुण्डस्य १५०-जयन्तौ जनजातीयगौरवदिवसस्य जिला-स्तरीयसमारोहः आयोजितः।
इंदौरम्, 14 नवंबरमासः (हि.स.)।मध्यप्रदेशस्य जल-संसाधन-मन्त्रिणा तुलसीराम-सिलावटेन उक्तम् यत् जनजातीय-समाजस्य उत्थानार्थं कल्याणार्थं च केन्द्र-राज्य-सरकारयोः सततम् प्रयासः प्रचलति। जनजातीय-समाजस्य गौरवः भगवान् बिरसा-मुण्डः क्रान्ति-सूर्यः टण्ट्या-मामा च येन कार्येण राष्ट्राय यशः दत्तवन्तौ, तयोः कार्याणि अग्रे नेतुं वयं सर्वे प्रयत्नशीलाः स्मः। अद्य भारतदेशस्य राष्ट्रपतिः द्रौपदी-मुर्मू यावत् मध्यप्रदेशस्य प्रथम-नागरिकः राज्यपालः मङ्गुभाई-पटेल इत्येतौ अपि जनजातीय-वर्गातः एव आगच्छतः। प्रधानमन्त्रिणा नरेन्द्रमोदिनाऽपि मुख्यमन्त्रिणा च डॉ. मोहनयादवेन सह जनजातीय-समाजस्य कल्याण-विकासाभ्यां निमित्तं विविधाः योजनाः सञ्चालिताः, यस्य लाभः अस्य वर्गस्य नारीणां पुरुषाणां बालकेभ्यः च प्राप्तः। जनजातीय-समाजे सिकल्-सेल्-एनीमिया-नामक-व्याधेः निवारणाय राज्य-शासनम् अविरतं जन-जागरण-कार्यक्रमान् प्रचलयति। राज्य-सरकारा जनजातीय-समाजस्य सांस्कृतिक-गौरवस्य, परम्पराणाम् अधिकाराणां च संरक्षणाय निरन्तरं कार्यं करोति, मध्यप्रदेश-सरकारा च भगवान् बिरसा-मुण्डस्य संकल्पं चिन्तनं च अग्रे नयति।
मन्त्री-सिलावटः शनिवासरे अपरान्हे सामुदायिक-भवन-परिसरे पातालपान्याम् डॉ. अम्बेडकर-नगर-महू-नाम्नि भगवतः बिरसा-मुण्डस्य १५०-जयन्तेः निमित्तं आयोजिते जनपदस्तरीयजनजातीयगौरव-दिवस-समारोहे अध्यक्षीय-उद्बोधनम् अदात्। अस्मिन् अवसरे विधायकाः उषा-ठाकुर, जिला-परिषदस्य मुख्य-कार्यपालन-अधिकारि सिद्धार्थ-जैन, श्रवण-चावडा च विशेषरूपेण उपस्थिताः आसन्।
मन्त्री-सिलावटेन उक्तम् यत् भगवान् बिरसा-मुण्डस्य १५०-जयन्तौ प्रधानमन्त्रिणः आह्वानेन सर्वत्र राष्ट्रे जनजातीय-गौरव-दिवसः आचर्यते। मुख्यमन्त्री डॉ. मोहन-यादवस्य नेतृत्वे मध्यप्रदेश-सरकारा उत्साहेन हर्षेण श्रद्धया च सर्वत्र कार्यक्रमान् आयोजयति। आदिवासी-समाजे नव-चेतनां सञ्चालयितुम्, धर्म-संस्कृतिं च रक्षितुं, स्वतंत्रता-संग्रामे अपूर्वं शौर्यम् आदर्शं च स्थापयितुं यः सच्च-जननायकः भगवान् बिरसा-मुण्डः, तस्य मम प्रणामः। भगवान् बिरसा-मुण्डः केवलं जनजातीय-समाजस्य न, अपितु समग्र-राष्ट्रस्य स्वाभिमानस्य स्वतंत्रता-चेतनायाः च प्रतीकः। तेन स्वल्पे जीवनकाले येन साहस-नेतृत्व-आदर्शः दर्शितः, सः अद्यापि सर्वान् प्रेरयति।
मन्त्री-सिलावटेन जनजातीय-गौरव-दिवसस्य महत्वं प्रकाश्य उक्तम् यत् अस्य दिवसा आदिवासी-नायकानां योगदानं स्मर्तुं, समाजस्य समृद्ध-विरासतं च अग्रे नेतुं अवसरः। भगवान् बिरसा-मुण्डं क्रान्ति-सूर्यं टण्ट्या-मामं च पुनः पुनः स्मर्तव्यम् इति निरूपितम्। “जल–जंगल–जमीन”-रक्षणे जनजातीय-समाजः सर्वदा अग्रगण्यः आसीत्, समाज-विकासे च अस्य वर्गस्य भूमिः महत्त्वपूर्णा। मन्त्री-सिलावटेन उक्तम् यत् पातालपान्याः प्रदेशेषु पर्यटन-सुविधानां विस्तारः, जल-संरक्षण-कार्याणि, आदिवासी-युवानां कौशल-विकास-सम्बद्धाः योजनाः च सञ्चालयन्ते। जनजातीय-गौरव-समारोहस्य मुख्य-अतिथिरूपेण प्रदेश-शासनस्य आदेशेन मन्त्री-सिलावटः नियोजितः।
विधायिका उषा-ठाकुर उक्तवती यत् नरात् नारायण-पदं प्राप्तुं मार्गः भगवान् बिरसा-मुण्डः क्रान्ति-सूर्यः टण्ट्या-मामा च। जनजातीय-वर्गः ताभ्याम् प्रेरणा लभेत, तयोः दर्शित-पथे चलतु च इति। प्रारम्भे मंत्री-सिलावटेन, विधायिकया उषा-ठाकुर्या च अन्यैः जन-प्रतिनिधिभिः क्रान्ति-सूर्यस्य टण्ट्या-मामस्य समाधि-स्थले पुष्पाञ्जलिः अर्पिता। ततः भगवान् बिरसा-मुण्डस्य क्रान्ति-सूर्यस्य च चित्रयोः माल्यार्पणं दीप-प्रज्वलनम् च कृत्वा कार्यक्रमस्य आरम्भः कृतः। अस्मिन् अवसरि जनजाति-कल्याण-विभागेन इन्दौरे सञ्चालित-छात्रावासस्य छात्राभिः आदिवासी-लोक-नृत्यस्य वर्णरञ्जित-प्रस्तुतिः प्रदर्शिता, कबीर-पन्थीय-लोक-गायकः जयमल-चौपडाऽपि लोक-गीतानां संगीतमयी प्रस्तुति अकरोत्।
समारोहे जन-कल्याण-सम्बल-योजना, राज्य-ग्रामीण-आजीविका-मिशन, पेंशन-योजना इत्यादि विविध-शासकीय-योजनाभ्यः जनजातीय-वर्गस्य लाभार्थिभ्यः डेढ-कोट्यधिकं धनराशिं वितीर्य लाभः दत्तः। तथा च ६०% अधिक-अङ्कान् प्राप्तवन्त्यः विभिन्न-विद्यालयानां जनजातीय-वर्गस्य छात्रा प्रमाणपत्रैः सम्मानिताः। कार्यक्रमस्थले विविध-शासकीय-विभागैः स्वैच्छिक-संगठनैः च योजनानां प्रचारार्थं स्टाल्स् स्थापिताः।
समारोहस्य पूर्वं मंत्री-सिलावटेन “लाडली-बहिनीः”, आङ्गनवाडी-कार्यकर्तारः, सहायिकाः, छात्राः, हितग्राहिण्यश्च सह संवादः कृतः। ताभ्यः पृष्टम्—“युष्माभ्यः प्रतिमासं मुख्यमन्त्रिणः लाडली-बहना-योजनायाः लाभः प्राप्यते किम्?”—इति। केन्द्र-राज्य-शासनाभ्यां च सञ्चालितानां कल्याण-योजनानां लाभः अपि प्राप्यते इति प्रश्नः कृतः। छात्राभ्यः अध्ययने विषये पृष्ट्वा अग्रे प्रगतिं कर्तुं प्रेरणा दत्ता; हितग्राहिण्यः खाद्यपणेभ्यः राशन-वितरणे विषये अपि पृष्टाः।
हिन्दुस्थान समाचार / अंशु गुप्ता