नारायणगढ़स्य रानीसरायग्रामपंचायत् “अवकरमुक्तः” इति घोषिताऽभवत्
पश्चिम मेदिनीपुरम्, 15 नवम्बरमासः (हि.स.)। नारायणगढ़खण्डस्य रानीसराय ग्रामपंचायतं प्रशासनेन कचरामुक्तग्रामपंचायत इति घोषिता। अस्मिन् प्रसङ्गे शुक्रवारसन्ध्यायां पंचायतभवने विशेषकार्यक्रमस्य आयोजनं कृतम्, यस्मिन् क्षेत्रीयप्रशासनिकाधिकारीणां पंचायतप
नारायणगढ़ के रानीसराय ग्राम पंचायत भवन


नारायणगढ़ के रानीसराय ग्राम पंचायत कार्यक्रम


रेलवे महाप्रबंधक अनिल कुमार मिश्रा आज जलेश्वर स्टेशन


पश्चिम मेदिनीपुरम्, 15 नवम्बरमासः (हि.स.)। नारायणगढ़खण्डस्य रानीसराय ग्रामपंचायतं प्रशासनेन कचरामुक्तग्रामपंचायत इति घोषिता। अस्मिन् प्रसङ्गे शुक्रवारसन्ध्यायां पंचायतभवने विशेषकार्यक्रमस्य आयोजनं कृतम्, यस्मिन् क्षेत्रीयप्रशासनिकाधिकारीणां पंचायतपदाधिकारिणां च उपस्थिति आसीत्।

कार्यक्रमे संयुक्त–खण्डविकासाधिकारी प्रत्युष् बनर्जी, पंचायतसमितेः सभापत्या ऊषा घोड़ाई, सहसभापत्या मिहिरचन्द्रः, स्वास्थ्य–कर्माध्यक्षया सुपर्णा जैन, सुकुमारजन इत्येते अनेकाः गण्यमान्याः व्यक्तयः उपस्थिताः आसन्। प्रशासनस्य मतानुसारं अद्यतनकाले नारायणगढ़खण्डस्य बखराबाद्, बेलदा–१, मान्ना, खुरशी इत्येताः ग्रामपंचायतीः अपि कचरामुक्तपंचायतरूपेण चिह्निताः अभवन्।

रानीसराय ग्रामपंचायतेः प्रतिनिधिः स्वप्नदत्तः अवदत् यत् गतदिनेभ्यः प्रारभ्य पंचायतक्षेत्रं अवकरमुक्तं कर्तुम् अभियानं प्रवर्तितम्। “अन्ततः अस्माकं प्रयासाः सफलाः अभवन्। अस्माकं पंचायतक्षेत्रं केवलं कचरामुक्तं नास्ति, अपितु प्लास्टिकमुक्तपंचायत इति अपि परिगण्यते।” खण्ड–प्रशासनस्य अनुसारम् आगामिदिनेषु खण्डस्य सर्वाः ग्रामपंचायतीः अस्मिन् एव आदर्शे आधृताः कचरामुक्तपंचायतीः रूपेण विकसिताः भविष्यन्ति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता