प्रधानमन्त्रिणा मोदिना कथितस्य आत्मनिर्भर-भारतोद्देशस्य संकल्पे प्रत्येकः वणिज् स्वं योगदानं दद्यात् - अनुपगुप्तः
हरदोईनगरम्, 15 नवम्बरमासः (हि स) भारतीय-जनता-दलेन आयोजिते आत्मानिर्भरभारत-सङ्कल्प-अभियाने व्यावसायिकसम्मेलने, भाजपा-पक्षस्य राज्य-महासचिवः तथा विधायकः अनूपगुप्तः च बिरसा-मुण्डा तथा सरदार-पटेलयोः 150 जन्मवार्षिकयोः श्रद्धाञ्जलिम् अर्पयन् अवदत् यत्,
पीएम मोदी के आत्मनिर्भर भारत के संकल्प को पूरा करने में हर एक व्यापारी अपना योगदान दे: अनूप गुप्ता


पीएम मोदी के आत्मनिर्भर भारत के संकल्प को पूरा करने में हर एक व्यापारी अपना योगदान दे: अनूप गुप्ता


पीएम मोदी के आत्मनिर्भर भारत के संकल्प को पूरा करने में हर एक व्यापारी अपना योगदान दे: अनूप गुप्ता


हरदोईनगरम्, 15 नवम्बरमासः (हि स) भारतीय-जनता-दलेन आयोजिते आत्मानिर्भरभारत-सङ्कल्प-अभियाने व्यावसायिकसम्मेलने, भाजपा-पक्षस्य राज्य-महासचिवः तथा विधायकः अनूपगुप्तः च बिरसा-मुण्डा तथा सरदार-पटेलयोः 150 जन्मवार्षिकयोः श्रद्धाञ्जलिम् अर्पयन् अवदत् यत्, सूक्ष्म-लघु-उद्योगानां लघु-बृहत्-वणिजानां आत्मानिर्भर-भारतस्य निर्माणे महत् दायित्वम् अस्ति इति। बी.जे.पी. नेता अवदत् यत् देशस्य लघुनगरेषु बृहन्नगरेषु च प्रत्येकः वणिजः स्वव्यापारं चालयति, प्रामाणिकतया करसङ्ग्रहं कृत्वा देशम् सुदृढं च करोति। एतेन द्विवारं वा चतुर्वारं वा जनानां कृते कार्यं प्रदातुं बृहत्-जनसङ्ख्यायाः कृते कार्यं प्रदीयते। प्रधानमन्त्रि-मोदी-वर्यस्य आत्मनिर्भरभारतस्य संकल्पं साधयितुं प्रत्येकः व्यवसायिः योगदानं ददति।

सम्मेलने भाजपाजिलाधिपः अजीतसिंहबब्बनन् अवदत् यत् पी.एम मोदिना प्रतिपादिते आत्मनिर्भर-भारत-संकल्पे आत्मनिर्भरता राष्ट्रीयशक्तेः द्योतकम् भूत्वा 2047 तमे वर्षे विकसितभारतस्य यात्रां संपूरयितुं शक्नुयात्। कार्यक्रमस्य संचालनं जिलाउपाध्यक्षेन विनोदराठौरः कृतम्। संमेलनम् अपि जिलापञ्चायताध्यक्षा प्रेमावती, डी.सी.बी.-अध्यक्षः अशोकसिंहः, क्रय-विक्रय-अध्यक्षः सुशीलअवस्थी च संबोधितवन्तः।

कार्यक्रमे उपस्थिताः आसन् — जिलामहामन्त्री अनुरागमिश्रः, ओमवर्मा, सत्येन्द्रराजपूतः, मन्त्री अविनाशपाण्डेयः, नीतूचन्द्रा, माध्यमप्रभारी गाङ्गेशपाठकः, भाजपा-व्यापार-प्रकोष्ठस्य जिलासंयोजकः नवनीतगुप्तः, पूर्वजिलाध्यक्षः राजीवरण्जनः, रामकिशोरगुप्तः, विपिनसिंहः, अलकागुप्ता, शिक्षकः अनुरागमिश्रः, महेन्द्रसोनी, मुकुलसिंहः, कपिलमोहनगुप्तः, सुहानाजैन, अनुराधामिश्रा, री नगुप्ता, निधिसिंहः, राघवेन्द्रश्रीवास्तवः इत्यादयः।

हिन्दुस्थान समाचार / अंशु गुप्ता