Enter your Email Address to subscribe to our newsletters

उत्तरकाशी, 15 नवंबरमासः (हि.स.)।राज्यस्तरीयकला उत्सवसमारोहस्य नाट्यविधायां प्रतियोगिन्यां राजकीयइंटरकालेजः कंडारी, नौगांव, उत्तरकाश्यः दलः “अहं गौरा अस्मि” इति नाटकं तृतीयस्थाने प्राप्तवान्। नाटकस्य निर्देशकः शिक्षकः सुरक्षा रावत् अवदत् यत् पर्यावरणे जलसंरक्षणे च आधारितं नाटकं “चिपको आंदोलनस्य” प्रेरिकायाः गौरा देवीस्य जीवनम् आसीत्। एषः नाटकः गौरा देवीस्य जन्मशताब्दीनिमित्तं तस्याः योगदानाय समर्पितः। अस्मिन् प्रस्तुतिरे रिया, कनिका, मानसी च ऋषभश्च अद्भुतं अभिनयम् अकुर्वन्। प्रधानाचार्यः नरेश रावत्, रमेश लालः, प्रकाश भण्डारी, अरविन्दः पश्चिमी, कुसुम रावत् च समग्रशिक्षाविभागः च विशेषं सहयोगं अकुर्वन्। पद्मश्री डॉ. शेखर पाठकस्य कृति “हरी भरी उम्मीद” इत्यस्मात् प्रेरिते अस्मिन नाट्यप्रस्तुतिरे डॉ. सुवर्ण रावत् तथा चित्रकारः मुकुलः बडोनी च प्रशंसनीयं योगदानं अकुर्वन्।
हिन्दुस्थान समाचार