Enter your Email Address to subscribe to our newsletters

बीकानेरम्, 15 नवंबरमासः (हि.स.)। आचार्य तुलसी क्यान्सर चिकित्सालय तथा अनुसन्धन केन्द्रस्य पक्षतः शनिवासरे हेमेटोलॉजी तथा अस्थिमज्जा-काङ्क्लेव-२०२५ (तृतीय-अध्यायः) इत्यस्य शुभारम्भः अभवत्। आयोजन-समितेः सचिवेन वैद्येन पंकज-टांटिया इत्यनेन अग्रेणीतम् अस्मिन् राष्ट्रियस्तरीय-सम्मेलने प्रातः अष्टवादने पञ्जीकरणं प्रारब्धम्, यत्र ३००-अधिक-वैद्याः सहभागितां कृतवन्तः। कार्यक्रमे पैथोलॉजी, संक्रमण-रक्तचिकित्सा (ट्रान्सफ्यूजन-मेडिसिन्), रक्तक्यान्सरस्य उपचारः च विषये गहन-चर्चा अभवत्।
कार्यक्रमस्य आरम्भः पैथोलॉजी तथा संक्रमण-रक्तचिकित्सा-विषयक-उपदेशेन अभवत्। जयपुर-निवासिनी वैद्येयी डॉ. शशी-बंसल इत्यस्मिन् अस्थिमज्जा-परीक्षणस्य उत्कर्षकरणस्य उपायान् अवदत्। अद्वितीय-सहप्राध्यापिका वैद्येयी डॉ. रीतिका-अग्रवाल नूतन-सीबीसी-यन्त्राणां पैरामीटर्स् विषये प्रकाशं कृतवती। सा अवदत् यत् पीबीएम् चिकित्सालये संस्थापिताः नूतन-यन्त्राः महत्-परीक्षणानां आवश्यकताṃ न्यूनां करिष्यन्ति तथा रोगाणां शीघ्रं निदानं भविष्यति।
मुख्य-वक्ता-बॉम्बे-चिकित्सालयस्य विभागाध्यक्षः तथा मुम्बई-हेमेटोलॉजी-समूहस्य अध्यक्षः वैद्यः एम.बी. अग्रवाल रक्तक्यान्सरस्य वर्धमान-समस्यां प्रति चिन्तां प्रकटयत्। सः उक्तवान् — “रक्तक्यान्सरः अद्य जानलेव-रूपेण सामान्यः जातः। तस्य नियन्त्रणार्थं परीक्षण-सुविधाः वृद्ध्यर्थाः; यतः शीघ्रं निदानात् एव उपचारः सम्भवति।”
गुड़गांव-फोर्टिस् चिकित्सालयस्य हेमेटोलॉजी तथा बी.एम्.टी. विभागाध्यक्षः वैद्यः राहुल-भार्गव, यस्य १२००-अधिक-अस्थिमज्जा-प्रत्यारोपणानां अनुभवः अस्ति, अवदत् यत् एते आयोजनाः वैद्येभ्यः एकं सामूहिक-मञ्चं ददाति। सः अवदत् — “२००–३०० वैद्येभ्यः एककाले प्रशिक्षणदानेन हेमेटोलॉजी-रोगिणां निदान-दक्षता तथा बचाव-दरः वर्धयितुं शक्यते।”
सरदार-पटेल-चिकित्साविद्यालयस्य प्राचार्यः तथा नियंत्रकः वैद्यः सुरेन्द्रकुमार-वर्मा हेमेटोलॉजी-विषयं नित्यजीवनस्य संदर्भे उपस्थापितवान्। सः उक्तवान् — “गर्भावस्था, सामान्य-चिकित्सा-विषयाḥ, पुनःपुनः रक्तदान-आवश्यकतायुक्त-रोगिणः इत्यादिषु हेमेटोलॉजी दीपकवत् प्रकाशं दर्शयति। एते आयोजनानि आशाकिरणम् इव।” सः आयोजन-समितिं अभिनन्दितवान्।
नवनिर्वाचित-अधीक्षकः वैद्यः बी. घीया सम्मेलने सफलत्वं निर्दिश्य महान् वैद्येभ्यः धन्यवादं दत्तवान्। सः उक्तवान् यत् नव-उपदिष्टाः उपायाः शीघ्रम् एव पीबीएम् चिकित्सालये कार्यान्विताः भविष्यन्ति।
आयोजन-समितेः सचिवः वैद्यः पंकज-टांटिया अतिथीनां स्वागतं कृतवान्। सः अवदत् — “गतवर्षेऽपि ३००-अधिक-वैद्याः सहभागितां कृतवन्तः। एतेषु सभासु वैद्येभ्यः ज्ञानम्, उपचार-तकनीका, परीक्षण-पद्धतयः च अद्यतनाः भवन्ति।”
कार्यक्रमे आचार्य-तुलसी-क्यान्सर-चिकित्सालयस्य पूर्व-निदेशकः वैद्यः एच.एस्. कुमार ‘आजीवन-समर्पण-सम्मान’ (लाइफटाइम्-अचीवमेंट्-अवार्ड्) इत्यनेन सम्मानितः। अस्मिन् अवसरि प्राचार्यः वैद्यः सुरेन्द्रकुमार-वर्मा, अधीक्षकः वैद्यः बी. घीया, वैद्यः एम.बी. अग्रवाल, वैद्यः राहुल-भार्गव, वैद्यः तेजिन्दरसिंह इत्यादयः उपस्थिताः।
कार्यक्रमे एस्.पी. चिकित्साविद्यालयस्य पूर्व-प्राचार्यः वैद्यः आर.पी. अग्रवाल, आचार्य-तुलसी-क्यान्सर-चिकित्सालय-निदेशिका वैद्येयी नीतिशर्मा, औषधीय-कर्करोगस्यविशेषज्ञः वैद्यः सुरेन्द्र-बेनीवाल, मुख्य-चिकित्सास्वास्थ्य-अधिकारी वैद्यः पुखराजसाध, वैद्येयी आयुषी-श्रीवास्तव, वैद्यः श्याम-अग्रवाल, वैद्यः सत्येन्द्रकटेवा, वैद्यः नौरंगलालमहावर, वैद्यः अरुण-भारती, वैद्यः राजेश-सिंवर इत्यादयः अपि महत्वपूर्णान् विचारान् अवोचन्।
--------------
हिन्दुस्थान समाचार / अंशु गुप्ता