Enter your Email Address to subscribe to our newsletters

लखनऊ/सहारनपुरम्, 16 नवम्बरमासः (हि.स.)। भारतीय–जनता–पक्षस्य (भाजपा) प्रदेश–महामन्त्री (संगठन) धर्मपाल–सिंहः रविवासरे अवदत् यत् एसआईआर–प्रक्रियायाम् अत्यन्त–गहनतया प्रवृत्तव्यं यत् सर्वे पात्र–नागरिकाः मतदाता–सूचौ नामानि संयोजितुं शक्नुवन्ति, तथा बोगस्–नामानि मतदाता–सूच्याः निष्कासयितुं कार्यं कर्तव्यम्। मतदाता–सूच्याः शुद्धीकरण–कार्यं प्रवृत्तम्; अस्मभिः ग्रामे, गल्यां, नगरे, सर्वेषु बूथेषु, सर्वेषु गृहेषु, सर्वेषां जनानां समीपं प्राप्य कर्तव्यं भवति। धर्मपाल–सिंहः सहारनपुरे बीएलए-1, मण्डल–अध्यक्षान्, मॉनिटरिंग–टीम् इत्यादीं सम्बोधयन् आसीत्।
प्रदेश–महामन्त्री (संगठन) धर्मपाल–सिंहः अवदत् यत् मतदाता–पुनरीक्षण–प्रक्रिया लोकतान्त्रिक–जागरूकतायाः एकः व्यापकः अभियानः अस्ति। भाजप–कार्यकर्तारः अस्मिन् कार्ये प्रवर्तन्ताम्। कश्चन पात्र–नागरिकः मतदाता–तले सम्मिलितुं न वञ्च्येत तथा कश्चन बोगस्–नाम मतदाता–सूचौ न अवशिष्टः इति उभयम् अपि पूर्ण–निष्ठया करोति इति दायित्वम् अस्ति। अभियानस्य प्रभावी–सञ्चालनाय जिल्ला–तथा विधानसभा–स्तरे वार–रूम् निर्माणम् कृतम्, ये प्रदेश–स्तरस्य वार–रूम् इत्यनेन तन्त्रज्ञान–संबद्धाः भविष्यन्ति। संगठनात्मक–तालमेल–सह तन्त्रज्ञानस्य सतत–निगराणया अभियानं जन–जन–अभियानरूपेण करणीयम्।
धर्मपाल–सिंहः अवदत् यत् विधानसभा–स्तरे बीएलए-1 तथा बूथ–स्तरे बीएलए-2 परस्पर–सामंजस्येन सहकारेण च कार्यं कुर्वन्तु। बीएलए-1, बीएलए-2 इत्येताभ्यां सह बूथ–प्रवासी अपि नियुक्तः अस्ति। त्रयः अपि कार्य–विभागं कृत्वा संयुक्ततया प्रवर्तेरन्, तथा बूथ–अध्यक्षं समनयन् प्रत्येक–जनस्य समीपं गन्तुं योजना निर्माय कार्यम् आरभन्ताम्। सर्वे मिलित्वा बूथ–स्तरे सत्यापनम्, सम्पर्कः, सूचना–परिवर्तनम् इति महत्त्वपूर्ण–कार्याणि करिष्यन्ति। अस्य व्यवस्थायाः फलतः अभियानाय गतिर्भविष्यति, तथा विश्वसनीयता–पारदर्शिता च सुनिश्चिताभविष्यत्।
धर्मपाल–सिंहः अवदत्—कार्यकर्तारः, पदाधिकारी, जन–प्रतिनिधयः च अस्मिन् अभियाने स्वस्य सक्रिय–सहयोगं भागीदारीं च निस्सन्देहं सुनिश्चितयन्तु, येन मतदाता–सूची पूर्णतया प्रमाणिता, सत्यापिता, त्रुटिहीना च सिद्धुं शक्नुयात्। प्रमाणिता–मतदाता–सूची दृढस्य लोकतन्त्रस्य मूलाधारः अस्ति।
----------------
हिन्दुस्थान समाचार