Enter your Email Address to subscribe to our newsletters

- उज्जैन संभागे आगमिष्यति प्रसन्नता, चतुःसहस्राय जनेभ्यो लप्स्यते वृत्तिः
- मुख्यमंत्री शाजापुरे 8174 कोटिरुप्यकमितस्य 6 औद्योगिकैककानां करिष्यते भूमिपूजन-लोकार्पणम्
भोपालम्, 16 नवम्बरमासः (हि.स.)।मध्यप्रदेशस्य उज्जयनी संभागे निवेशस्य तथा रोजगारस्य नूतनयुगस्य आरम्भः भवितुम् उपागतः। अद्य रविवासरे मुख्यमन्त्रिणा मोहनयादवेण शाजापुरस्य मक्सीप्रदेशस्य समीपे बरण्डवाग्रामे विश्वप्रसिद्धस्य जैक्सनसमूहस्य अष्टसहस्रकोटिरूप्यकपरिमितस्य महत्तमस्य सूर्यमानवसामग्रीनिर्माणप्रकल्पस्य भूमिपूजनं कृतम् भविष्यति। तस्मिन्नेव अवसरि षट् उद्योगएककानां भूमिपूजनं लोकार्पणं च भविष्यति। एतेषां सर्वेषां परियोजनानां परिणतिफलरूपेण प्रदेशे अष्टसहस्रैकसप्तचत्वारिंशत्कोटिरूप्यकपर्यन्तं निवेशः आगमिष्यति चतुरस्रत्रिंशदधिकानां सहस्राणां जनानां प्रत्यक्षरोजगारलाभः भविष्यति।जनसम्पर्काधिकारिणा केकेजोशिना प्रदत्तसूचनां अनुसारं कार्यक्रमस्य आरम्भः अपराह्णद्वितीयवादने भविष्यति। मुख्यमन्त्रिणा शाजापुरे त्रिचतुरशतकोटिरूप्यकव्ययेन निर्मीयमानस्य चतुःलेन मक्सीमार्गस्य मक्सीक्षेत्रशहरीमार्गस्य च शिलान्यासः भविष्यति। एतेन विकासकार्या अवसंरचनानिर्माणस्य परिवहनोपयोजकत्वस्य च वृद्धिः स्यात् उद्योगधर्मिणि क्रियास्थायिनीत्याः च विशेषवर्द्धनं भविष्यति। एतेन क्षेत्रस्य विकासः अर्थव्यवस्थायाः च वेगवृद्धिः सुस्पष्टं भविष्यति।मुख्यमन्त्रिणा शाजापुरजिलाय सांदीपनिविद्यालयस्य अपि प्रदानेन विद्यार्थीभ्यः उत्तमाः शैक्षिकसुविधाः उपलब्धाः भविष्यन्ति। प्राकृतिकआपदया प्रभावितकृषकानां कृते राहतनिधेः वितरणं च तेन करिष्यते।मुख्यमन्त्रिणा वर्षद्वयादिशतपंचविंशतिं उद्योगरोजगारवर्षः इति घोषितम् यस्य मुख्यलक्ष्यं उद्योगविकासस्य स्थानीयरोजगारसंधीनाम् च वृद्धिरेव। अतो हि विश्वस्तरीयकम्पन्यः मध्यप्रदेशं निवेशगन्तव्यस्थानरूपेण स्वीकुर्वन्ति। जैक्सनसमूहेन अष्टसहस्रकोटिरूप्यकाधिकेन मेगासूर्यमानवसामग्रीनिर्माणप्रकल्पेन उज्जयनीमक्सीप्रदेशः सूर्यमानवसामग्रीनिर्माणस्य राष्ट्रप्रसिद्धकेंद्रं भविष्यति मालवप्रदेशस्य रूपेणापि महत्त्वपूर्णपरिवर्तनं करिष्यति।चतुश्चत्वारिंशद् हेक्टेयरप्रदेशे निर्मीयमानं सूर्यमॉड्यूलसूर्यकोशइंगॉटवेफरनिर्माणकेंद्रं मक्सीऔद्योगिकक्षेत्रद्वितीयचरणे भविष्यति। कम्पनी आधुनिकतया तंत्रज्ञानम् उपयुज्य सूर्यमॉड्यूलसूर्यकोशइंगॉटवेफरादिकं निर्मास्यति। प्रकल्पः द्विभिः चरणाभ्यां सम्पन्नः भविष्यति। प्रथमे चरणे जैक्सनइञ्जीनियर्सलिमिटेडनामकया कम्पन्या त्रिगिगावाटपरिमितानि सूर्यमॉड्यूलसूर्यकोशएककानि स्थापयिष्यन्ति यस्मिन् सहस्रसप्तचत्वारिंशदधिककोटिरूप्यकानि निवेश्यन्ते। द्वितीयचरणे जैक्सनइण्टिग्रेटेडसोलरलिमिटेडनामकया कम्पन्या सप्तसहस्रैकाधिककोटिरूप्यकानि निवेश्य इग्नॉटवेफरसेल्समॉड्यूलादिकं निर्मास्यति। एतयोः उभयोः संयन्त्रयोः चतुर्सहस्राधिकानां जनानां प्रत्यक्षरोजगारः समानेव अप्रत्यक्षरोजगारसंधयः अपि प्राप्स्यन्ते।तस्मिन्नेव कार्यक्रमे शाजापुरजिलस्य मक्सीऔद्योगिकक्षेत्रप्रथमचरणे द्वे नूतने उद्योगएकके आदित्यवूडपैकेजिंग पुष्टिफार्माकमित्यादिकं भूमिपूजनं भविष्यति। रुक्मणिसन्स् यौनकोप्रोटीन्सप्राइवेटलिमिटेडनामकयोः इकायोः लोकार्पणं च करिष्यते। एताः कम्पन्यः काष्ठपैलेटौषधनिर्माणरसायनकृषिपदार्थजैवखाद्यादिषु प्रवृत्ताः सन्ति।एमपीआईडीसीसंस्थायाः कार्यकारिणी निर्देशकः राजेशराठौरे अवोचत् यत् सर्वाः तैयार्यः सम्पन्नाः सन्ति। एतदायोजनं मध्यप्रदेशं हरितऊर्जायाः सौरसामग्रीनिर्माणक्षेत्रस्य च देशप्रमुखराज्यानां पंक्तौ स्थापयितुं महत्त्वपूर्णं पादक्रमं भवति। अस्य प्रकल्पस्य फलरूपेण उज्जयनीशाजापुरप्रदेशौ सूर्यमानवसामग्रीनिर्माणस्य महानि केंद्रे भवितुमर्हतः। अनेन न केवलं सहस्रशः युवानः गृहसमीपे एव उत्तमानि रोजगारसंधीनि प्राप्स्यन्ति किन्तु सर्वे मालवप्रदेशे आर्थिकगतिविधीनां वृद्धिः अपि भविष्यति।
हिन्दुस्थान समाचार