Enter your Email Address to subscribe to our newsletters

भाेपालम्, 16 नवंबरमासः (हि.स.)।
अद्य रविवासरः राष्ट्रियप्रेसदिवसः अस्ति। प्रतिवर्षं षोडशे नवम्बरमासे राष्ट्रियप्रेसदिवसः आचर्यते। अयं दिवसः भारतस्य स्वतन्त्रस्य उत्तरदायित्ववन्तस्य च पत्रकारिताक्षेत्रस्य समर्पितः। अस्मिन् दिने एव भारतीयप्रेसपरिषदस्य स्थापना अभवति। तस्मात् प्रतीयमानम् यत् प्रतिवर्षं षोडशे नवम्बरमासे राष्ट्रियप्रेसदिवसः रूपेण अस्य अवसरस्य आयोजनं क्रियते।
मुख्यमन्त्रिणा डा मोहनयादवे राष्ट्रियप्रेसदिवसस्य निमित्तं मीडियाकरमीभ्यः शुभकामनाः दत्ताः। मुख्यमन्त्रिणा डा यद्वा सोशलमीडियायां एक्सनामकवेदिकायां स्वेन प्रेषिते सन्देशे लिखितम् अस्ति: राष्ट्रियप्रेसदिवसस्य हृदयपूर्णाः बधाइः शुभकामनाः च। वर्षे एकसहस्रनवशष्ट्यधिकषष्ट्युत्तरषष्ठे अद्य एव दिने भारतीयप्रेसपरिषदः संस्थापिता आसीत्। लोकतन्त्रस्य सुदृढीकरणे समाजस्य नवीनदिशादाने प्रगतये च पत्रकारिताजगतः महत्ता भूमिका विद्यते। सर्वेभ्यः मीडियासहकरेभ्यः मङ्गलकामनाः इति।
---------------
हिन्दुस्थान समाचार