विद्या–भारती – पश्चिमोत्तरप्रदेशक्षेत्रः ३०-अंकैः सह ओवरऑल्–चैम्पियनः
--३६तमस्य राष्ट्रीय–क्रीड़ाकूट–प्रतियोगितायाः समापनम् तथा पुरस्कार–वितरण–समारोहः प्रयागराजः, 16 नवम्बरमासः (हि.स.)। विद्या–भारती अखिल–भारतीय–शिक्षा–संस्थान द्वारा आयोजित ३६वीं राष्ट्रीय–क्रीड़ाकूट–प्रतियोगितायाः चतुर्दिवसीय–आयोजनस्य समापनम् पुरस्क
सम्बोधित करते महापौर


--३६तमस्य राष्ट्रीय–क्रीड़ाकूट–प्रतियोगितायाः समापनम् तथा पुरस्कार–वितरण–समारोहः

प्रयागराजः, 16 नवम्बरमासः (हि.स.)। विद्या–भारती अखिल–भारतीय–शिक्षा–संस्थान द्वारा आयोजित ३६वीं राष्ट्रीय–क्रीड़ाकूट–प्रतियोगितायाः चतुर्दिवसीय–आयोजनस्य समापनम् पुरस्कार–वितरण–समारोहश्च रविवासरे ज्वाला–देवी इण्टर–कॉलेज् सिविल् लाइन्स् इत्यत्र अभवत्। यस्मिन् विजेतृभ्यः ट्रॉफी–मेडल्–आदिभिः सम्मानः कृतः।

विद्या–भारती काशी–प्रान्तस्य प्रचार–प्रमुखः विक्रम–बहादुर–सिंह–परिहारः अवदत् यत् परिणामेषु पश्चिमी उत्तरप्रदेश–क्षेत्रः ३०-अंकैः सह ओवरऑल्–चैम्पियनः अभवत्। उत्तर–क्षेत्रः १४-अंकैः द्वितीयं स्थानम्, पूर्वी उत्तरप्रदेश–क्षेत्रः ०८-अंकैः तृतीयं स्थानम् अलभत।

समापन–समारेहे मुख्य–अतिथिरूपेण शहर–उत्तरी–विधायकः हर्षवर्धन–बाजपेयी अवदत् यत् एषा क्रीडा–विधा भारतीय–कीर्तेः प्रसारणाय अत्यन्तं उपयुक्ता। अत्रैव एते नौनिहाल्–खिलाडाः भद्र–भविष्य–संकल्पनां साकारयिष्यन्ति।

अध्यक्षरूपेण महापौरः गणेश–केसरवानी आशीर्वचनं दत्त्वा अवोचत् यत् निश्चितं वयं तादृशी युवा–पीढीम् निर्मातुं यतामहे या भविष्ये भारतस्य क्रीडाक्षेत्रे अद्वितीयं कीर्तिमानं स्थापयितुं समर्था भविष्यति।

अस्मात् पूर्वं विद्यालयस्य प्रधानाचार्यः विक्रम–बहादुर–सिंह–परिहारः अतिथीनां परिचयं कृत्वा स्मृति–चिह्न–वस्त्रादिभिः स्वागत–अभिनन्दनं च कृतवान्। ततः प्रान्तीय–क्रीड़ाकूट–प्रमुखः अजीत–सिंहः परिणामान् प्रस्तुतवान्। कार्यक्रमस्य संचालनं विद्यालयस्य भैया भाव्यांशः अकुरुत।

कार्यक्रमस्य सौन्दर्य–वर्धनार्थं ज्वाला–देवी इण्टर–कॉलेज् सिविल् लाइन्स् इत्यस्य भगिन्यः समूह–गीतं प्रस्तुतवत्यः।

अन्ते क्षेत्रीय–क्रीड़ाकूट–प्रमुखः जगदीश–सिंहः सर्वेषां आगन्तुकानां, भैया–बहिनां, निर्णायकानां प्रति आभारं व्यक्तवान् तथा कार्यक्रमस्य सफलतायै सर्वेषां धन्यवादं दत्तवान्।

---------------

हिन्दुस्थान समाचार