शिव–पार्वती–पाचकः १५०० आवश्यकतावन्तेभ्यः भोजनं वितरति स्म
मुरादाबादः, 16 नवम्बरमासः (हि.स.)। शिव–पार्वती–रसोय्या द्वारा प्रतिरविवासरस्य परम्परायाम् अद्यापि १५०० आवश्यकतावन्तेभ्यः निःशुल्कं भोजनं प्रदत्तम्। रसोय्याः शुभारम्भः दि बार् एसोसिएशन एण्ड् लाइब्रेरी मुरादाबाद इत्यस्य महासचिवेन कपिल–गुप्ता–अधिवक्त्
शिव पार्वती रसोई साप्ताहिक के निःशुल्क भोजन वितरण कार्यक्रम में उपस्थित अतिथि व पदाधिकारी।


मुरादाबादः, 16 नवम्बरमासः (हि.स.)। शिव–पार्वती–रसोय्या द्वारा प्रतिरविवासरस्य परम्परायाम् अद्यापि १५०० आवश्यकतावन्तेभ्यः निःशुल्कं भोजनं प्रदत्तम्। रसोय्याः शुभारम्भः दि बार् एसोसिएशन एण्ड् लाइब्रेरी मुरादाबाद इत्यस्य महासचिवेन कपिल–गुप्ता–अधिवक्त्रा तथा तस्याः धर्मपत्नी शिक्षिका शिवी–गुप्ता द्वारा कृतः। अस्मिन् अवसरे संस्थया उभयोः अतिथ्योः पट्टकं धारयित्वा मोमेन्टो दत्वा सम्मानः कृतः।

अध्यक्षः पुष्प–यादवः अवदत् यत् शिव–पार्वती–रसोय्याः उद्देश्यः समाजस्य आवश्यकता–वन्त–वर्गं प्रति प्रेम–सम्मान–युक्तं भोजन–वितरणम्। कार्यक्रमे प्रमुखरूपेण प्रत्युष–यादवः, आशुतोष–त्यागी, सुमित–टण्डन्, डॉ. सतवीर–चौहानः, योगेश–भारती, बण्टी–गुप्ता, विनय–कश्यप, ओमप्रकाश–सिंह, सुनीत–अग्रवालः, विवेक–गुप्ता, योगेन्द्र–तिवारी, नितेश–कुमार इत्यादयः संस्थायाः सदस्याः उपस्थिताः।

हिन्दुस्थान समाचार