हरदोई : ‘श्री खाटू श्याम मंदिरं ’ प्रत्याधारितभजनसंचिका प्रसरिता
हरदोई,16 नवंबरमासः (हि.स.)। राजनेतृभिः गायकैः प्रमुखैः च सन्तैः यत् हरदोयीति प्रदेशः भक्तप्रह्लादनगरी इति प्रसिद्धिं प्राप्तवान् ततः अनन्तरं अस्याः सांस्कृतिकपौराणिकमहत्त्वस्य प्रोत्साहनार्थं अस्याः एव जिलस्य उत्साहिभिः युवकेभ्यः श्रीखाटूश्याममन्द
हरदोई की सांस्कृतिक विरासत को नई पहचान: ‘श्री खाटू श्याम मंदिर’ पर आधारित भजन अल्बम हुआ रिलीज़


हरदोई की सांस्कृतिक विरासत को नई पहचान: ‘श्री खाटू श्याम मंदिर’ पर आधारित भजन अल्बम हुआ रिलीज़


हरदोई,16 नवंबरमासः (हि.स.)।

राजनेतृभिः गायकैः प्रमुखैः च सन्तैः यत् हरदोयीति प्रदेशः भक्तप्रह्लादनगरी इति प्रसिद्धिं प्राप्तवान् ततः अनन्तरं अस्याः सांस्कृतिकपौराणिकमहत्त्वस्य प्रोत्साहनार्थं अस्याः एव जिलस्य उत्साहिभिः युवकेभ्यः श्रीखाटूश्याममन्दिरस्य महिमां आधारित्य नूतनं भजनं निर्मितम्। एतत् भजनं हरदोयीस्थस्य धार्मिकसंघस्य श्रीकृष्णजन्मभूमिमुक्तिदलस्य सदस्यैः स्थापितायाः जीम्यूजिककम्पन्याः द्वितीयं सङ्गीतप्रयत्नं भवति। प्रथमभजनस्य भक्तप्रह्लादनगरीहरदोयीति नाम्नः सफलताया अनन्तरं द्वितीयः अयं एल्बम् प्रकाशितः।

भजनएल्बमस्य सीडी रविवासरे हरदोयीबाबामन्दिरस्य समीपे आयोजिते कार्यक्रमे विमोचितम्। तस्मिन् कार्यक्रमे कानपुर्यात् आगता गायक्या दीपांशितिवार्या सहितं सीतापुरस्य भजनेश्वरः दुर्गांशःशुक्लः शहजहाँपुरस्य गायकः मयंकःअग्रवालः हरदोयीस्थः गायकः अपूर्वःगुप्तः च संयुक्तरूपेण प्रकाशनं कृतवन्तः। इदानीं एतत् भजनं यूट्यूबमञ्चे अपि उपलभ्यते तथा एप्पलम्यूजिक अमेजनम्यूजिक जियोसावन स्पोटिफाइ लाइन सहित पञ्चत्रिंशत् प्रमुखेषु सङ्गीतमञ्चेषु हरदोयीएफएमरेडियो जागो इत्यस्मिन् च उपलब्धं भविष्यति।

जीम्यूजिककम्पन्याः निर्माता श्रीकृष्णजन्मभूमिमुक्तिदलस्य महासचिवः गौरवःअग्रवालः अवदत् यत् अस्य अभियानस्य मुख्योद्देश्यं हरदोयीप्रदेशस्य सांस्कृतिकस्वरूपस्य पुनः प्रतिष्ठापनम् एव। सहनिर्माता संकेततिवारी अवदत् यत् भजनस्य सङ्गीते षष्टिदशकस्य धुनिवाद्ययन्त्राणां शैली विशेषतया उपयुज्यते येन कालजयीभावः प्राप्तुं शक्यते। विडियोग्राफीकार्ये सहयोगं कुर्वन् गौरवःपाण्डेय अवदत् यत् विडियो अपि तस्यैव प्राचीनभावनायाः अनुकरणेन निर्मितम्।

अस्य भजनस्य स्वरा अमनसिंहेन संध्यया च प्रदानौ। गीतं तु अभिषेकगुप्तेन अपूर्वगुप्तेन च लिखितम्। प्रेक्षकाः यूट्यूबमञ्चे जीम्यूजिकहरदोयीति नाम सञ्चित्य एतत् भजनं द्रष्टुं श्रोतुं च शक्नुवन्ति।-------------

हिन्दुस्थान समाचार