मध्य प्रदेशे तीव्रशैत्यस्य भ्रमणं, भोपाल, इंदौर, रीवा–नौगांव इत्येषु सर्वाधिकशैत्यम्, अग्रिमेषु त्रिदिनेषु शीतलहर्याः संकेतः
भोपालम्, 16 नवम्‍बरमासः (हि.स.) ।अस्य वर्षस्य नवम्बरमासे एव मध्यप्रदेशः तीव्रशीतप्रभावस्य आधीनं जातः। राजधानीभोपालइन्दौरपुरस्सरैः बहुषु नगरेषु रात्रौ निम्नतमतापमानं अभूतपूर्वरूपेण अवरूडम्। वातावरणविभागेन आगामित्रिदिनपर्यन्तं राज्यस्य अनेकप्रदेशेषु
मौसम (फाइल फोटो)


भोपालम्, 16 नवम्‍बरमासः (हि.स.) ।अस्य वर्षस्य नवम्बरमासे एव मध्यप्रदेशः तीव्रशीतप्रभावस्य आधीनं जातः। राजधानीभोपालइन्दौरपुरस्सरैः बहुषु नगरेषु रात्रौ निम्नतमतापमानं अभूतपूर्वरूपेण अवरूडम्। वातावरणविभागेन आगामित्रिदिनपर्यन्तं राज्यस्य अनेकप्रदेशेषु शीतलहरस्य चेतावनी प्रदत्ता।मौसमविभागस्य अनुसारेण गतचतुर्विंशतिघण्टेषु अनेकजिलेषु अत्यधिकशीतलहरस्य शीतलहरस्य च प्रभावः दृष्टः। आगामित्रिदिनेषु अपि कोल्डवेवस्थितिरेव भविष्यति इति सम्भावना अस्ति ततः अनन्तरं लघुरूपेण राहतिः भविष्यति इति अपेक्षा। मौसमविभागेन उक्तं यत् उत्तराखण्डहिमाचलप्रदेशजम्मूकश्मीरप्रदेशेषु अनुवर्तमानया हिमवृष्ट्या प्रभावः मध्यप्रदेशं प्रति आगच्छति। पर्वतप्रदेशेभ्यः आगच्छन्त्यः शीतलाः उत्तरदिशाहवाः रात्रीन् अतीव शीतलाः कुर्वन्ति यद्यपि दिवसे सूर्यकिरणैः किंचित् राहतिः लभ्यते।शुक्रवासरशनिवासरयोः रात्रौ राज्ये तापमानं सामान्यपरिमाणात् अत्यधः जातम्। भोपाले न्यूनतमतापमानं अष्टडिग्री इन्दौरे नवदशांशषडडिग्री ग्वालियरे नवदशांशनवडिग्री उज्जयिन्यां एकादशांशसप्तडिग्री जबलपुरे नवदशांशसप्तडिग्री इत्येव निर्दिष्टम्। राज्ये न्यूनतमतापमानं राजगढे अभिलेखितम्। रीवायां सप्तांशपञ्चडिग्री नौगांवछतरपुरे सप्तांशाष्टडिग्री खजुराहो नौदशांशचतुरडिग्री उमरियायां अष्टांशचतुरडिग्री शिवपुर्यां नवडिग्री सतनामलाजन्यौ नवदशांशषडडिग्री छिन्दवाडायां नवदशांशाष्टडिग्री इति तापमानं दृष्टम्। अन्येषु अधिकांशनगरिषु तापमानं दशडिग्रीसंवत्सरे वा तदधिकं लब्धम्।मौसमविभागेन अद्य रविवासरे भोपालइन्दौरराजगढशाजापुरदेवाससीहोरशिवपुरिनिवाडीटीकमगढछतरपुरपन्नासतना रीवामैहरकटनीयुमारियाशहडोलजबलपुरडिंडौरीअनूपपुरजिलेषु शीतलहरस्य पूर्वसूचना प्रदत्ता। पूर्वं शनिवासरपर्यन्तं भोपालं सततमष्टदिनानि यावत् शीतलहरया प्रभावितं जातम्। सीहोरइन्दौरशाजापुरशहडोलजबलपुरछतरपुरशिवपुरीरीवाराजगढप्रदेशेषु अपि शीतलहरीप्रभावः निरन्तरं दृष्टः।

हिन्दुस्थान समाचार