Enter your Email Address to subscribe to our newsletters

सारणम्, 17 नवंबरमासः (हि.स.)।
विश्वप्रसिद्धं हरिहरक्षेत्रं सोनपुरमेला अस्याः सांस्कृतिकपारम्परिकविरासतायाः कारणेन ख्यातम् अस्ति। अस्यां वारि अत्र स्थानीयकलाकारस्य अशोककुमारस्य कृता एका भव्यया बालुकाकलाकृतिः दर्शकानां मध्ये विशेषमाकर्षणस्य केन्द्रं जाता अस्ति।
एषा कलाकृतिः आङ्ग्लबाजारप्रदेशे स्थितस्य जिलाधिकारीनिवासस्य समीपे प्रदर्शिता अस्ति। एषा बालुकाकलाकृतिः पौराणिककथायाः गजग्राहयोर्योगं युद्धं च तयोः उद्धारं च आधारेण निर्मिता अस्ति। कलाकारः सूक्ष्मकुशलतया तं क्षणं चित्रितवान् यदा भगवान् विष्णुः सुदर्शनचक्रेण ग्राहस्य वधं कृत्वा गजं मुक्तिं दत्तवन्तः।
एतत् दृश्यं कला भक्तिश्च इति उभयोः रमणीयं संयोगं प्रकाशयति। अस्मिन् अद्भुते सैंड् आर्ट् इति बालुकाचित्रे न केवलं पौराणिककथा अपि तु सोनपुरमेला तथा बिहारप्रदेशस्य विशेषलक्षणानि अपि सुष्ठु निरूपितानि सन्ति।
अस्मिन् बालुकाचित्रे एकस्मिन् पार्श्वे अश्वः वृषभः इत्यादयः पशवः दर्शिताः ये अस्य ऐतिहासिकपशुमेलस्य महत्वं प्रकाशयन्ति। तदन्यत् बिहारप्रदेशस्य मानचित्रं च प्रदर्शितम् यस्मिन् सोनपुरप्रदेशस्य स्थानं स्पष्टरूपेण चिह्नितम् अस्ति।
मेले प्रचारप्रसारयोः वर्धनाय कलाकृतौ जिलाप्रशासनस्य पर्यटनविभागस्य च बिहारसरकारस्य सोनपुरमेला प्रतीकचिह्नं अतिशयाकर्षकरूपेण प्रतिष्ठापितम् अस्ति।
अस्यां कलाकृतौ अशोककुमार इत्यस्य कलाकारस्य मुख्यं योगदानम् अस्ति। तेन उक्तं यत् अस्याः बालुकाकलाकृतेः निर्माणे स्थानीयकलाकारः सोनुकुमारो नाम सहयोगं प्रदत्तवान्। तस्याः कलाकृतेः शोभया न केवलं मेले रमणीयता वर्धिता अपि तु स्थानीयकला कलाकाराश्च उत्कृश्यन्ते स्म।
एषा बालुकाकलाकृति मेले आगच्छतः दर्शकान् अत्यन्तं आकर्षयति तथा जनाः तस्याः समीपे स्थित्वा तस्याः प्रशंसां कुर्वन्ति।
---------------
हिन्दुस्थान समाचार