अशोकनगरम् - नगरीयनिकायक्षेत्रे निर्मितानि भविष्यन्ति गीताभवनानि
अशोकनगरम्, 17 नम्बरमासः (हि.स.)। मध्यप्रदेशस्य अशोकनगरजनपदे समस्तेषु नगरीयनिकायक्षेत्रेषु गीताभवनानि निर्मितानि भविष्यन्ति इति निमित्तं कलेक्टर् आदित्यसिंहेन भूमेः चिन्हांकनं कर्तुं निर्देशाः दत्ताः। सोमवासरे कलेक्ट्रेट् सभाकक्षे कलेक्टर-आदित्यसिंह
अशोकनगर: नगरीय निकाय क्षेत्रों में बनेंगे गीता भवन


अशोकनगरम्, 17 नम्बरमासः (हि.स.)। मध्यप्रदेशस्य अशोकनगरजनपदे समस्तेषु नगरीयनिकायक्षेत्रेषु गीताभवनानि निर्मितानि भविष्यन्ति इति निमित्तं कलेक्टर् आदित्यसिंहेन भूमेः चिन्हांकनं कर्तुं निर्देशाः दत्ताः। सोमवासरे कलेक्ट्रेट् सभाकक्षे कलेक्टर-आदित्यसिंहस्य अध्यक्षतायां नगरीय-विकास-गृह-निर्माण-विभागस्य समीक्षा-सभा आयोजिताऽभूत्। सभायां विभागेन सञ्चालितानां योजनानां समीक्षा कृताऽभूत्।

प्रधानमन्त्री-आवास-योजना 2.0 (शहरी) अन्तर्गतम् आवास-पोर्टले प्राप्त-आवेदनानां सत्यापनं कृत्वा पात्रतानुसारं हितग्राहिणां डी.पी.आर. शासनं प्रति प्रेषणीयाः इति निर्देशाः दत्ताः। तदनन्तरं प्रधानमन्त्री-स्वनिधि-योजना अन्तर्गतं नगरीय-निकायान् शासनात् प्राप्त-लक्ष्यानुसारं आवेदनानि त्वरितं बैंकेषु प्रेषयितव्यानि, तथा पूर्वलम्बित-प्रकरणेषु बैंकैः वितरयितव्या राशि-सङ्ग्रहः शीघ्रं निराकर्तव्यः इति उक्तम्। समस्तेषु नगरीय-निकायेषु गीता-भवन-निर्माणं करणीयं; तदर्थं भूमेः चिन्हांकनं कृत्वा भूमि-आवंटन-प्रस्तावः शासनाय प्रेषणीयः।

अमृत् 2.0 योजना अन्तर्गतं स्वीकृत-कार्यानि समय-सीमायां पूर्णयितव्यानि, तथा निर्माण-कार्येषु गुणवत्ताया विशेष-परिग्रहम् आदेशितम्। अमृत् हरित-पौधरोपण-महाभियान अन्तर्गतं पौधरोपण-प्रगतेः वृद्धिः करणीयेति निर्देशाः दत्ताः। स्वच्छ-भारत-मिशन अन्तर्गतं मार्गनालिकाशुचिताकार्येषु विशेष-ध्यानं दत्त्वा स्वच्छता-कार्यं सम्पादनीयम्। नगरीय-निकायेन राजस्व-बसूली अल्पा दृष्टा इति कारणेन तस्या वृद्धिः करणीयेत्यपि निर्दिष्टम्।

समस्त-प्रतिष्ठानानां — शासकीय-निजी-उभयोः — अग्नि-सुरक्षा-ऑडिट् विषयक-आवेदनानां तत्क्षणं निराकरणं करणीयम्। जनसुनवाई-प्राप्त-आवेदनानां समय-सीमायां निराकरणं कर्तव्यम्। शासनद्वारा मध्यप्रदेश-नगरपालिका (कॉलोनी-विकास) नियम 2021 प्रवर्तिताः। नागरिक-सुविधायै कॉलोनी-विकास-अनुमति-प्राप्तये कलेक्ट्रेट्-कार्यालये सिंगल-विण्डो-प्रणाली आरब्धा, यस्य माध्यमेन उक्त-अनुमतयः सुलभतया प्राप्यन्ते। अन्ते, सभायां समस्ते मुख्य-नगरपालिका-अधिकारी, उपयंत्री, शाखा-प्रभारी च उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता