Enter your Email Address to subscribe to our newsletters

भांगडम्, 17 नवम्बरमासः (हि.स.)।
दक्षिणचतुर्विंशतिपरगणानां भाङ्गडप्रदेशे रविवासरस्य सायंकाले पुनरेकवारं भृशं गोलीप्रहारः अभवत् यतः सर्वत्र तेन तेन प्रदेशे तनाववातावरणं व्याप्नोत्। आरोपः क्रियते यत् रक्तदानशिविरस्य तयारीम् आधाय तृणमूलकांग्रेसस्य आईएसएफ् इति कार्यकर्तृभिः सह पॉलेरहाटप्रदेशे संघर्षः अभवत् यस्यां झटापटौ गगनं प्रति गोल्यः निःसृताः। अवस्थां निग्रहे स्थापयितुं बहुलः पुलिसबलः तत्र नियुक्तः अस्ति तथा स्थानीयजनानां मध्ये भयस्य वातावरणं निर्मितम्।
सूचनानुसारं त्रयोविंशतितमे नवम्बरमासे संमर्दस्य पाकापोल छयानी प्रदेशे आईएसएफ् इति सङ्घटनेन एकः रक्तदानशिविरः आयोजनीयः आसीत्। तस्य कार्यक्रमस्य तयारीकार्ये रविवासरस्य सायंकाले आईएसएफ् कार्यकर्तारः नौशादसिद्दीकि नाम्नः नेतुः चित्रयुक्तं प्रवेशद्वारं निर्मातुं प्रवृत्ताः। तस्मिन्नेव काले विवादः आरब्धः। आरोपः अस्ति यत् तृणमूलसमर्थिताः केचन असामाजिकतत्वानि तत्र आगत्य आईएसएफ् कार्यकर्तॄन् आक्रमितवन्तः येन परिणामेन परिस्थिति दूषिता तथा कथितं यत् गोलीबारी अपि अभवत्।
सूचनां प्राप्त्यैव पॉलेरहाटथानात् बहुलः पुलिसबलः त्वरितम् आगत्य अवस्थां संयताम् अकुरुत। अद्य प्रदेशे पुलिसपिकेट् इति रक्षादलम् स्थापितम् अस्ति तथा निरीक्षणं संवर्धितम्।
तृणमूलविधायकः शौकत्मोल्लानामकः आरोपं करोति यत् अस्यां अराजकावस्थायाम् गोली आईएसएफ् कार्यकर्तृभिरेव प्रक्षिप्ता। इतरे पक्षे आईएसएफ् पक्षस्य आरोपः अस्ति यत् तेषां वाहनानां ताडनं कृतम् तथा तेषु आक्रमणम् अपि जातम्। पुलिसदलेन उभयोः पक्षयोः आरोपाणां परीक्षणं प्रारब्धम्।
भाङ्गडप्रदेशः पूर्वमपि अनेकवारम् राजनैतिकहिंसाया गोलीबारीच केन्द्रभूतः आसीत्। विधानसभानिर्वाचनं समीपं आगतम् इति कारणेन वर्धमानं अशान्तिवातावरणं क्षेत्रीयनागरिकाणां भयम् चिंता च अतिगाढां कृतवती।
---------------
हिन्दुस्थान समाचार